UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 11782
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śaśvan nāsatyā yuvayor mahitvaṃ gāvo arcanti sadam it purukṣū / (1.1)
Par.?
yad ūhathur aśvinā bhujyum astam anārambhaṇe adhvani taugryam astam // (1.2)
Par.?
yad aśvaṃ śvetaṃ dadhatur abhighnan nāsatyā bhujyū sumatāya pedave / (2.1)
Par.?
taṃ vāṃ ratiṃ vidatheṣu viprā rebhanto dasrāv agaman manasyum // (2.2) Par.?
ā no vipanyū savanaṃ juṣethām ā vāṃ haṃsāḥ suyujo vahantu / (3.1)
Par.?
yuvāṃ stomāso janayo na maryā uśanto dasrā vṛṣaṇā sacante // (3.2)
Par.?
ā no yātaṃ trivṛtā somapeyaṃ rathena dyukṣāsavanaṃ madāya / (4.1)
Par.?
stīrṇaṃ vāṃ barhiḥ suṣutā madhūni yuktā hotāro rathināḥ suhastāḥ // (4.2)
Par.?
vāsātyau citrau jagato nidhānau dyāvābhūmī śṛṇutaṃ rodasī me / (5.1)
Par.?
tāv aśvinā rāsabhāśvā havam me śubhaspatī
āgataṃ sūryayā saha // (5.2)
Par.?
perṣaḥ santu madhuno ghṛtasya tīvraṃ somaṃ ni vapantu śuṣmiṇaḥ / (6.1)
Par.?
evaṃ tathā yuvaty aśvinau bāhū ūrjaṃ duhatu madhunā ghṛtena // (6.2)
Par.?
agne mandantu yatayaḥ stomaḥ pra ṇu tyaṃ divaṃ yānti gharmam / (7.1)
Par.?
caturdaśaṃ tridivaṃ yuvānam ojo mimāte draviṇaṃ sumeke // (7.2)
Par.?
hariṃ hinomi dayamāno aṃśuṃ purumīḍham ṛṣabhaṃ jayan / (8.1)
Par.?
haryaśvaṃ haritaḥ saptāśvaṃ yuktanemiṃ trinābhiṃ varuṇaṃ svastaye // (8.2)
Par.?
somo vaiṣṇavaṃ mahimānam ojaḥ sapta ṛṣayaḥ suvīrā narāḥ prīṇayanti / (9.1)
Par.?
saudhanvanāsaḥ suhastāḥ śamībhis tvaṣṭam aṅgirasam ṛbhavaṃ svastaye // (9.2)
Par.?
iheha vo maghavan ni dadhāmi dhruvaṃ tīvraṃ ca taṃ hṛdiyantaṃ bṛhaspatim / (10.1)
Par.?
sate dadhāmi draviṇaṃ haviṣmate gharmaś cit taptaḥ pravṛje vahanti // (10.2)
Par.?
śaśvat sauparṇau viṣitastukaṃ vāyasaṃ viśvabhujaḥ pathirakṣī nṛcakṣasau / (11.1)
Par.?
iyaṃ hitvā dayamānaṃ pṛñcadbhir māṃ vāyaso doṣād dayamāno abūbudhat // (11.2)
Par.?
tam ekanemiṃ trivṛtaṃ ṣoḍaśāraṃ śatāvāraṃ viṃśatipratyarābhiḥ / (12.1)
Par.?
aṣṭakaiḥ ṣaḍbhir viśvarūpaikapāśaṃ trimārgabhedaṃ dvinimittaikamoham // (12.2)
Par.?
sadaṃ ekamekaṃ tasthuṣaḥ pañcatriṃśād daśaparam / (13.1)
Par.?
triṃśataṃ śivaṃ navaguhyaṃ yajñam aṣṭaṣaṣṭhaṃ vidat // (13.2)
Par.?
atiṣṭhad vajraṃ vṛṣaṇaṃ suvīraṃ dadhanvān devaṃ harim indrakeśam / (14.1)
Par.?
āyāṃ indraḥ ṣoḍaśī śarma yacchatu ṣaḍvarmiṇam ekaṃ dhruvaṃ te sākam // (14.2)
Par.?
Duration=0.049194097518921 secs.