UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11791
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra dhārā yantu madhuno ghṛtasya yad avindataṃ sūrī usriyāyām / (1.1)
Par.?
mitrāvaruṇau bhuvanasya kārū tā me aśvinā juṣatāṃ savanā // (1.2)
Par.?
sukhaṃ rathaṃ śatayāvānam āśuṃ prātaryāvāṇaṃ suṣadaṃ hiraṇyayam / (2.1)
Par.?
ā tiṣṭhad yatra duhitā vivasvatas tam evārvāñcam avase karāmahe // (2.2)
Par.?
ye vām aśvāso rathirā vipaścito vātadhrājiṣaḥ suyujo ghṛtaścutaḥ / (3.1)
Par.?
yebhir yātha upa sūryāṃ vareyaṃ tebhir no dasrā vardhataṃ samatsu // (3.2)
Par.?
yad vāṃ reto aśvinā poṣayitnu yad rāsabho
vadhrimatyaiḥ sudānū / (4.1)
Par.?
yasmājjajñe devakāmaḥ sudakṣas tad asyai dattaṃ bhiṣajāv abhidyū // (4.2)
Par.?
yan nāsatyā bheṣajaṃ citrabhānu yenāvathus tokakāmām u nu ghoṣām / (5.1)
Par.?
tad asyai dattaṃ triṣu puṃsu vadhvai yenāvindatu nayaṃ sā suhastyam // (5.2)
Par.?
vaṣaḍ vāṃ dasrāv asmin sute nāsatyā hotā kṛṇotu vedhāḥ / (6.1)
Par.?
sisratāṃ nāry ṛtaprajātā vi parvāṇi jihatāṃ sūtavā u // (6.2)
Par.?
evā niṣac copaniṣac ca viprā yuvāṃ rebhatyau sayujā suparṇyau / (7.1)
Par.?
brāhmaṇyakratū vidatheṣu śakrā dhattaṃ tayos tanayaṃ tokam agryam // (7.2) Par.?
Duration=0.025531053543091 secs.