Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 15434
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gāyatryāṃ prastutāyāṃ gāyatram eva gāyan pṛthivīṃ manasā gacchet // (1) Par.?
prāṇyāpānyāt // (2) Par.?
sad iti nidhanaṃ karoti // (3) Par.?
parokṣeṇaivaināṃ tad rūpeṇa gāyati // (4) Par.?
triṣṭubhi prastutāyāṃ gāyatram eva gāyann antarikṣaṃ manasā gacchet // (5) Par.?
didṛkṣetaivākṣibhyām // (6) Par.?
jyotir iti nidhanaṃ karoti // (7) Par.?
parokṣeṇaivaināṃ tad rūpeṇa gāyati // (8) Par.?
jagatyāṃ prastutāyāṃ gāyatram eva gāyan diśaḥ paśūn manasā gacchet // (9) Par.?
śuśrūṣetaiva karṇābhyām // (10) Par.?
iḍeti nidhanaṃ karoti // (11) Par.?
parokṣeṇaivaināṃ tad rūpeṇa gāyati // (12) Par.?
anuṣṭubhi prastutāyāṃ gāyatram eva gāyan divaṃ manasā gacchet // (13) Par.?
vācā gāyan vāg iti nidhanaṃ karoti // (14) Par.?
parokṣeṇaivaināṃ tad rūpeṇa gāyati // (15) Par.?
paṅktyāṃ prastutāyāṃ gāyatram eva gāyann ṛtūn manasā gacchet // (16) Par.?
parokṣeṇaivaināṃ tad rūpeṇa gāyati // (17) Par.?
oṣam evaitad uttamaṃ tṛcaṃ gāyati // (18) Par.?
prajanano vā eṣa tṛcaḥ // (19) Par.?
oṣam eva prajayā paśubhiḥ prajāyate ya evaṃ veda // (20) Par.?
prajāpatir yat prajā asṛjata tā etenaiva tṛcenāsṛjata // (21) Par.?
pavamānasya te kave vājin sargā asṛkṣateti sargaśa evāsṛjata // (22) Par.?
asṛgraṃ vāre avyaya iti cāsṛjata // (23) Par.?
tāsāṃ sṛṣṭānāṃ parāvāpād abibhet // (24) Par.?
sa etām uttamāṃ samudravatīm apaśyat // (25) Par.?
tayainā acchā samudram indava ity eva samudreṇa samantaṃ pariṇyadadhāt // (26) Par.?
tā asya na paropyanta // (27) Par.?
nāsya vittaṃ paropyate ya evaṃ veda // (28) Par.?
agmann ṛtasya yonim eti // (29) Par.?
gṛhā ha vā ṛtasya yoniḥ // (30) Par.?
etasya ha vā idam akṣarasya krator jātāḥ prajā gacchanti cā ca gacchanti // (31) Par.?
Duration=0.074143886566162 secs.