Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Śrī, Lakṣmī
Show parallels Show headlines
Use dependency labeler
Chapter id: 12507
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
hiraṇyavarṇāṃ hariṇīṃ suvarṇarajatasrajām / (1.1) Par.?
candrāṃ hiraṇmayīṃ lakṣmīṃ jātavedo mamā vaha // (1.2) Par.?
tām ma ā vaha jātavedo lakṣmīm anapagāminīm / (2.1) Par.?
yasyāṃ hiraṇyaṃ vindeyaṃ gām aśvaṃ puruṣān aham // (2.2) Par.?
aśvapūrvāṃ rathamadhyāṃ hastinādapramodinīm / (3.1) Par.?
śriyaṃ devīm upa hvaye śrīr mā devī juṣatām // (3.2) Par.?
kāṃsy asmi tāṃ hiraṇyaprāvārām ārdrāṃ jvalantīṃ tṛptāṃ tarpayantīm / (4.1) Par.?
padmesthitāṃ padmavarṇāṃ tām ihopa hvaye śriyam // (4.2) Par.?
candrāṃ prabhāsāṃ yaśasā jvalantīṃ śriyaṃ loke devajuṣṭām udārām / (5.1) Par.?
tām padmanemiṃ śaraṇaṃ pra padye alakṣmīr me naśyatāṃ tvāṃ vṛṇomi // (5.2) Par.?
ādityavarṇe tapaso 'dhi jāto vanaspatis tava vṛkṣo 'tha bilvaḥ / (6.1) Par.?
tasya phalāni tapasā nudantu māyāntarā yāśca bāhyā alakṣmīḥ // (6.2) Par.?
upaitu māṃ devasakhaḥ kīrtiś ca maṇinā saha / (7.1) Par.?
prādurbhūto 'smi rāṣṭre 'smin kīrtiṃ vṛddhiṃ dadātu me // (7.2) Par.?
kṣutpipāsāmalā jyeṣṭhām alakṣmīṃ nāśayāmy aham / (8.1) Par.?
abhūtim asamṛddhiṃ ca sarvān nir ṇuda me gṛhāt // (8.2) Par.?
gandhadvārāṃ durādharṣāṃ nityapuṣṭāṃ karīṣiṇīm / (9.1) Par.?
īśvarīṃ sarvabhūtānāṃ tām ihopa hvaye śriyam // (9.2) Par.?
manasaḥ kāmam ākūtiṃ vācaḥ satyam aśīmahi / (10.1) Par.?
paśūnāṃ rūpam annasya mayi śrīḥ śrayatāṃ yaśaḥ // (10.2) Par.?
kardamena prajā bhūtā mayi sam bhava kardama / (11.1) Par.?
śriyaṃ vāsaya me kule mātaraṃ padmamālinīm // (11.2) Par.?
āpa sravantu snigdhāni ciklīta vasa me gṛhe / (12.1) Par.?
ni ca devīm mātaraṃ śriyaṃ vāsaya me kule // (12.2) Par.?
pakvāṃ puṣkariṇīṃ puṣṭāṃ piṅgalāṃ padmamālinīm / (13.1) Par.?
sūryāṃ hiraṇmayīṃ lakṣmīṃ jātavedo mamā vaha // (13.2) Par.?
ārdrāṃ puṣkariṇīṃ yaṣṭīṃ suvarṇāṃ hemamālinīm / (14.1) Par.?
candrāṃ hiraṇmayīṃ lakṣmīṃ jātavedo mamā vaha // (14.2) Par.?
tām ma ā vaha jātavedo lakṣmīm anapagāminīm / (15.1) Par.?
yasyāṃ hiraṇyaṃ prabhūtaṃ gāvo dāsyo vindeyaṃ puruṣān aham // (15.2) Par.?
ya ānandaṃ samāviśad upādhāvan vibhāvasum / (16.1) Par.?
śriyaḥ sarvā upāśiṣva ciklīta vasa me gṛhe // (16.2) Par.?
kardamena prajā sraṣṭā sambhūtiṃ gamayāmasi / (17.1) Par.?
adadhād upāgād yeṣāṃ kāmaṃ sasṛjmahe // (17.2) Par.?
jātavedaḥ punīhi mā rāyaspoṣaṃ ca dhāraya / (18.1) Par.?
agnir mā tasmād enaso viśvān muñcatv aṃhasaḥ // (18.2) Par.?
acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ / (19.1) Par.?
vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema // (19.2) Par.?
Duration=0.4786479473114 secs.