UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12436
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mayi śleṣo mā vadhīḥ pra saṃrājaṃ ca sukrato / (1.1) Par.?
asmān pṛṇīṣva yujyāya jīvase jātavedaḥ punīhi mā // (1.2)
Par.?
marto yo no didāsaty
adhirasthā na nīnaśat / (2.1)
Par.?
davidhvato vibhāvaso
jāgāram uta te dhiyam // (2.2)
Par.?
anamīvā bhavantv aghnyā su san garbho vi
mocatu / (3.1)
Par.?
arātīyanti ye kecit sūrayaś cābhi majmanā // (3.2)
Par.?
rāyaspoṣaṃ vi dhāraya jātavedaḥ punīhi mā / (4.1)
Par.?
usrā bhavantu no mayo bahvīr goṣṭhe ghṛtācyaḥ // (4.2)
Par.?
acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ / (5.1)
Par.?
vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema // (5.2)
Par.?
Duration=0.10871005058289 secs.