Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): gāyatrī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15452
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāni sarvāṇy akṣarāṇy uddhṛtya vācaṃ dadhyāt // (1) Par.?
vāg vai brahma // (2) Par.?
tad yathā carmaṇā kūdīkaṇṭakān prāvṛtyātīyād evam evaitad vācā brahmaṇā yajñasthāṇuṃ pramṛdya svasty atikrāmati nārtim ārcchati // (3) Par.?
ava vā etat pratihartā sāmnaś chidyate yad gāyatrasya na pratiharati // (4) Par.?
prastūyamānaṃ manasā pratihiṃkuryāt // (5) Par.?
apānya vāg iti brūyāt // (6) Par.?
tathā sāmno nāvacchidyate nārtim ārcchati // (7) Par.?
yo vā akṣaram aṃśumad veda vahanty enam aṃśumatīḥ saṃyuktāḥ // (8) Par.?
vāg vā akṣaram // (9) Par.?
tasyai prāṇa evāṃśuḥ // (10) Par.?
vahanty enam aṃśumatīḥ saṃyuktā ya evaṃ veda // (11) Par.?
Duration=0.026885986328125 secs.