UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13081
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śaṃvatīḥ pārayanty etedaṃ pṛcchasva vaco yathā / (1.1)
Par.?
abhyāran taṃ samāketaṃ ya evedam iti bravat // (1.2)
Par.?
jāyāketaṃ parisrutam bhāratī brahmavādinī / (2.1) Par.?
saṃjānānā mahī jātā ya evedam iti bravat // (2.2)
Par.?
indras taṃ kiṃ vibhuṃ prabhuṃ bhānunā yaṃ jujoṣati / (3.1)
Par.?
tena sūryam arocayad yeneme rodasī ubhe // (3.2)
Par.?
juṣasvāgne aṅgiraḥ kāṇvam medhyātithim / (4.1)
Par.?
mā tvā somasya barbṛhat sutasya madhumattamaḥ // (4.2)
Par.?
tvām agne aṅgiraḥ śocasva devavītamaḥ / (5.1)
Par.?
ā śantama śantamābhir abhiṣṭibhiḥ śāntiṃ svastim akurvata // (5.2)
Par.?
śaṃ naḥ kanikradad devaḥ parjanyo abhivarṣatv oṣadhayaḥ sampravardhantam / (6.1)
Par.?
śaṃ no dyāvāpṛthivī śaṃ prajābhyaḥ śaṃ no astu dvipade śaṃ catuṣpade / (6.2)
Par.?
śaṃ na indrāgnī bhavatām avobhiḥ // (6.3)
Par.?
Duration=0.024868011474609 secs.