Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against serpents, snakebites

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13085
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
svapnaḥ svapnādhikaraṇe sarvaṃ niṣvāpayā janam / (1.1) Par.?
ā sūryam anyān svāpayāvyuṣaṃ jāgṛyām aham / (1.2) Par.?
ka īṃ vyaktā naraḥ sanīḍhaḥ // (1.3) Par.?
ajagaro nāma sarpaḥ sarpiraviṣo mahān / (2.1) Par.?
tasmin hi sarpaḥ sudhitas tena tvā svāpayāmasi // (2.2) Par.?
sarpaḥ sarpo ajagaraḥ sarpiraviṣo mahān / (3.1) Par.?
tasya sarpāt siṃdhavas tasya gādham aśīmahi // (3.2) Par.?
tad
g.s.m.
sarpa
ab.s.m.
root
sindhu.
n.p.m.
tad
g.s.m.
gādha
ac.s.n.
.
1. pl., Aor. Opt.
root
kāᄆiko nāma sarpo navanāgasahasrabalaḥ / (4.1) Par.?
yamunahrade ha so jāto3 yo nārāyaṇavāhanaḥ // (4.2) Par.?
yadi kāᄆikadūtasya yadi kāḥkāᄆikād bhayam / (5.1) Par.?
janmabhūmim atikrānto nirviṣo yāti kāᄆikaḥ // (5.2) Par.?
ā yāhīndra pathibhir iᄆitebhir yajñam imaṃ no bhāgadheyaṃ juṣasva / (6.1) Par.?
tṛptāṃ juhur mātuᄆasyeva yoṣā bhāgas te paitṛṣvaseyī vapām iva // (6.2) Par.?
yaśaskaraṃ balavantaṃ prabhutvaṃ tam eva rājādhipatir babhūva / (7.1) Par.?
saṃkīrṇanāgāśvapatir narāṇāṃ sumaṅgalyaṃ satataṃ dīrgham āyuḥ // (7.2) Par.?
karkoṭako nāma sarpo yo dṛṣṭīviṣa ucyate / (8.1) Par.?
tasya sarpasya sarpatvaṃ tasmai sarpa namo 'stu te // (8.2) Par.?
ati kāᄆikaraudrasya viṣṇuḥ saumyena bhāminā / (9.1) Par.?
yamunanadī kāᄆikaṃ te viṣṇustotram anusmaram // (9.2) Par.?
ye 'do rocane divo ye vā sūryasya raśmiṣu / (10.1) Par.?
teṣām apsu sadas kṛtaṃ tebhyaḥ sarpebhyo namaḥ // (10.2) Par.?
namo astu sarpebhyo ye ke ca pṛthivīm anu / (11.1) Par.?
ye antarikṣe ye divi tebhyaḥ sarpebhyo namaḥ // (11.2) Par.?
ugrāyudhāḥ pramathinaḥ pravīrā māyāvino balino micchamānāḥ / (12.1) Par.?
ye devā asurān parābhavan tāṃs tvaṃ vajreṇa maghavan nivāraya // (12.2) Par.?
Duration=0.20462584495544 secs.