UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13089
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
abhi pra vaḥ surādhasam indram arca yathā vide / (1.1)
Par.?
yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati // (1.2)
Par.?
śatānīkeva prajigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe / (2.1)
Par.?
girer iva pra rasā asya pinvire datrāṇi purubhojasaḥ // (2.2)
Par.?
ā tvā sutāsa indavo madā ya indra girvaṇaḥ / (3.1)
Par.?
āpo na vajrinn anv okyaṃ3 saraḥ pṛṇanti śūra rādhase // (3.2)
Par.?
anehasaṃ prataraṇaṃ vivakṣaṇaṃ madhvaḥ svādiṣṭham īṃ piba / (4.1)
Par.?
ā yathā mandasānaḥ kirāsi naḥ pra kṣudreva tmanā dhṛṣat // (4.2)
Par.?
ā naḥ stomam upadravaddhiyāno aśvo na sotṛbhiḥ / (5.1)
Par.?
yaṃ te svadhāvan svadayanti dhenava indra kaṇveṣu rātayaḥ // (5.2)
Par.?
ugraṃ na vīraṃ namasopasedima vibhūtim akṣitāvasum / (6.1)
Par.?
udrīva vajrinn avato na siñcate kṣarantīndra dhītayaḥ // (6.2)
Par.?
yaddha nūnaṃ yad vā yajñe yad vā pṛthivyām adhi / (7.1)
Par.?
ato no yajñam āśubhir mahemata ugra ṛṣvebhir āgahi // (7.2)
Par.?
ajirāso harayo ye ta āśavo vātā iva prasakṣiṇaḥ / (8.1) Par.?
yebhir apatyaṃ manuṣaḥ parīyase yebhir viśvaṃ svar dṛśe // (8.2)
Par.?
etāvatas ta īmaha indra sumnasya gomataḥ / (9.1)
Par.?
yathā prāva etaśaṃ kṛtvye dhane yathā vaśan daśavraje // (9.2)
Par.?
yathā kaṇve maghavan trasadasyavi yathā pakthe daśavraje / (10.1)
Par.?
yathā gośarye asanor ṛjiśvanīndra gomaddhiraṇyavat // (10.2)
Par.?
Duration=0.17805099487305 secs.