UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13098
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
upamaṃ tvā maghonāṃ jyeṣṭhaṃ ca vṛṣabhāṇām / (1.1)
Par.?
pūrbhittamaṃ maghavann indra govidam īśānaṃ rāya īmahe // (1.2)
Par.?
ya āyuṃ kutsam atithigvam ardayo vāvṛdhāno dive dive / (2.1)
Par.?
taṃ tvā vayaṃ haryaśvaṃ śatakratuṃ vājayanto havāmahe // (2.2) Par.?
ā no viśveṣāṃ rasaṃ madhvaḥ siñcanty adrayaḥ / (3.1)
Par.?
ye parāvati sunvire janeṣv ā ye arvāvatīndavaḥ // (3.2)
Par.?
viśvā dveṣāṃsi jahi cāva cā kṛdhi viśve sunvantv ā vasu / (4.1)
Par.?
śīrṣṭeṣu cit te madirāso aṃśavo yatrā somasya tṛmpasi // (4.2)
Par.?
indra nedīya ed ihi mitamedhābhir ūtibhiḥ / (5.1)
Par.?
ā śantama śantamābhir abhiṣṭibhir ā svāpe svāpibhiḥ // (5.2)
Par.?
ājituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsv ābhagam / (6.1)
Par.?
pra sū tirā śacībhir ye ta ukthinaḥ kratuṃ punata ānuṣak // (6.2)
Par.?
yas te sādhiṣṭho 'vase te syāma bhareṣu te / (7.1)
Par.?
vītihotrābhir uta devahūtibhiḥ sasavāṃso viśṛṇvire // (7.2)
Par.?
ahaṃ hi te harivo brahma vājayur ājiṃ yāmi sadotibhiḥ / (8.1)
Par.?
tvām id eva tam ame sam aśvayur gavyur agre matīnām // (8.2)
Par.?
Duration=0.10815811157227 secs.