Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): midday pavamāna, midday sacrifice, mādhyandina, mādhyaṃdinasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15462
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dve u ha vāva sāmanī stobhavac caivāstobhaṃ ca // (1) Par.?
tayor yat stobhavat tat kṣatram // (2) Par.?
atha yad astobhaṃ tad brahma // (3) Par.?
ubhayaṃ brahma ca kṣatraṃ cāvarunddhe ya evaṃ veda // (4) Par.?
atha yaudhājayaṃ triṇidhanaṃ savanānāṃ kᄆptyai // (5) Par.?
pavamānena vai devebhyo 'nnādyaṃ pradīyate // (6) Par.?
tan madhyenidhanaṃ bhavaty annādyasya viśeṣāya // (7) Par.?
yaddhi devebhyaḥ sarvam annādyaṃ pradīyeta na tad ihānnādyaṃ pariśiṣyeta yan manuṣyāś ca paśavaś copajīveyuḥ // (8) Par.?
tad yan madhyenidhanaṃ bhavaty annādyasyaiva viśeṣāya // (9) Par.?
devānāṃ vā asurā yajñaveśasam acikīrṣan yāvaty etad dakṣiṇānāṃ kāle na stuvanti na śaṃsanti // (10) Par.?
tad devāḥ pratyabudhyanta // (11) Par.?
ta etat sāmāpaśyan // (12) Par.?
tenāstuvata // (13) Par.?
te prātassavanam eva prathamena nidhanena paryagṛhṇan mādhyaṃdinaṃ dvitīyena tṛtīyasavanaṃ tṛtīyena // (14) Par.?
tān eva vajrān udayacchan // (15) Par.?
tān eva vajrān udyatān asurā nopādhṛṣṇuvan // (16) Par.?
tato vai devā abhavan parāsurāḥ // (17) Par.?
bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda // (18) Par.?
atho ha so 'kᄆpta eva pavamāno yasmin nādhi triṇidhanaṃ bhavati // (19) Par.?
tad yat triṇidhanaṃ bhavati savanānām eva kᄆptyai // (20) Par.?
Duration=0.053062915802002 secs.