Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): midday pavamāna, midday sacrifice, mādhyandina, mādhyaṃdinasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15466
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devāsurāḥ saṃyattā jyoṅ na vyajayanta // (1) Par.?
bṛhaspatir devānāṃ purohita āsīd uśanā kāvyo 'surāṇām // (2) Par.?
tad yad evāvastād brahmākriyata tat parastād akriyata // (3) Par.?
tat samānaṃ brahma na vyajayata // (4) Par.?
teṣāṃ ha triśīrṣā gandharvo vijayasyāvet // (5) Par.?
sa herṣyur āsa // (6) Par.?
tasya hāpsv antar naunagaraṃ pariplavam āsa // (7) Par.?
tad indro 'nvabudhyata triśīrṣā vai nau vijayasya vedeti // (8) Par.?
tasya jāyām upārchad etasyaiva vijayasya kāmāya // (9) Par.?
tām abravīt pṛcchatāt patiṃ ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti // (10) Par.?
taddhaiva saṃvadamānāv ājagāma // (11) Par.?
sa ha tad eva naumaṇḍa upaśiśleṣa jalāyukā vā tṛṇajalāyukā vā bhūtvā // (12) Par.?
seyaṃ patiṃ papraccha ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti // (13) Par.?
Duration=0.024971008300781 secs.