Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): midday pavamāna, midday sacrifice, mādhyandina, mādhyaṃdinasavana, prāṇa etc.

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15468
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
svāyudhaḥ pavate deva indur aśastihā vṛjanā rakṣamāṇaḥ pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyā iti // (1) Par.?
ā divo viṣṭambham ucchiśriyatuḥ // (2) Par.?
taṃ haivāsurā nātīyuḥ // (3) Par.?
tau hābhiḥ kāmadughābhir devān ājagmatuḥ // (4) Par.?
tau hāgatau mahayāṃcakrur ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām iti // (5) Par.?
tā etāḥ paśavyā ṛcaḥ // (6) Par.?
ava paśūn runddhe bahupaśur bhavaty etābhir ṛgbhis tuṣṭuvānaḥ // (7) Par.?
tāsv auśanam // (8) Par.?
uśanā vai kāvyo deveṣv amartyaṃ gandharvalokam aicchata // (9) Par.?
sa etat sāmāpaśyat // (10) Par.?
tenāstuta // (11) Par.?
tato vai sa deveṣv amartyaṃ gandharvalokam āśnuta // (12) Par.?
tad etal lokavit sāma // (13) Par.?
aśnute deveṣv amartyaṃ gandharvalokam etena tuṣṭuvānaḥ // (14) Par.?
yad uśanā kāvyo 'paśyat tasmād auśanam ity ākhyāyate // (15) Par.?
tat svāraṃ bhavati // (16) Par.?
svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate // (17) Par.?
ṛksamaṃ pavamānānte bhavati // (18) Par.?
narcā sāmātirecayanti narcaṃ sāmnā // (19) Par.?
tad yad iheva ceheva ca pavamāne na stuvata etasyaiva samatāyai samaṃ kᄆptyai // (20) Par.?
padānusvāraṃ purastād gāyatraṃ bhavati padānusvāram upariṣṭāt pavamānānte // (21) Par.?
tasmād ubhayataḥprāṇāḥ prajā ūrdhvāś cāvācīś ca // (22) Par.?
dviṣāmṇī gāyatrī // (23) Par.?
yo 'yam avāṅ prāṇa eṣa eva sa // (24) Par.?
tasmād etena dvayaṃ prāṇena karoti bhasma ca karoti vātaṃ ca // (25) Par.?
dviṣāmṇī bṛhatī // (26) Par.?
yo 'yaṃ prāṅ prāṇa eṣa eva sa // (27) Par.?
tasmād etena dvayaṃ prāṇena karoti retaś ca siñcati mehati ca // (28) Par.?
ekasāmnī triṣṭup // (29) Par.?
nābhir eva sā // (30) Par.?
tasyām ekaṃ sāma // (31) Par.?
tasmād etenaikam eva prāṇena karoti yad eva prāṇān udanato 'nūdaniti // (32) Par.?
Duration=0.045772075653076 secs.