Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pṛṣṭha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15469
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir yad bṛhadrathantare asṛjata sa mana evāgre bṛhad apaśyat // (1) Par.?
vācaṃ rathantaram abhivyāharat // (2) Par.?
tad yad vācaṃ rathantaram abhivyāharat tasmād u rathantaraṃ pūrvaṃ yogam ānaśe // (3) Par.?
atha yan mano 'gre bṛhad apaśyat tasmād u bṛhadrathantare ity ākhyāyete // (4) Par.?
mano vai pūrvam atha vāk // (5) Par.?
mano vai bṛhad vāg rathantaram // (6) Par.?
ṛg vai rathantaraṃ sāma bṛhat // (7) Par.?
brahma vai rathantaraṃ kṣatraṃ bṛhat // (8) Par.?
idaṃ vai rathantaram ado bṛhat // (9) Par.?
yad vā ejata iva tad rāthantaram // (10) Par.?
yad upasthitaṃ tad bārhatam // (11) Par.?
ye vā anyatodantāḥ paśavas te rāthantarāḥ // (12) Par.?
ya ubhayatodantās te bārhatāḥ // (13) Par.?
yā vai tiraścī vidyut sā rāthantarī // (14) Par.?
yordhvā sā bārhatī // (15) Par.?
rathantarasya mahimnaḥ saṃbhṛtya rathantareṇodgāyed yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti // (16) Par.?
draviṇasvad evodgātre bhavati draviṇasvad yajamānāya draviṇasvat prajābhyaḥ // (17) Par.?
Duration=0.036349058151245 secs.