Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 11809
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
I 6,11(1) Der Dakṣiṇāgni
yaṃ kāmayeta paśumānt syād iti yo bahupuṣṭas tasya gṛhād agnim āhareyuḥ // (1) Par.?
yathā vā etaṃ sṛjyamānaṃ paśavo 'nvasṛjyantaivam enam āhriyamāṇaṃ paśavo 'nvāyanti // (2) Par.?
eṣa hi rudro yad agniḥ // (3) Par.?
atha yaṃ kāmayetānnādaḥ syād iti tasya bhraṣṭrād dakṣiṇāgnim āhareyuḥ // (4) Par.?
eṣa vā agnīnām annādaḥ // (5) Par.?
annakaraṇaṃ bhraṣṭram // (6) Par.?
annādyam asmā avarunddhe // (7) Par.?
tad āhur yathā vṛṣalo nijaḥ puklakaś cikitsed evaṃ sa iti // (8) Par.?
sa mathya eva // (9) Par.?
sa śaṃ yajamānāya bhavati śaṃ paśubhyaḥ // (10) Par.?
I 6,11(2) Die Iṣṭis beim Nicht-Somaopferer
yaḥ somenāyakṣyamāṇo 'gnim ādadhīta na purā saṃvatsarāddhavīṃṣi nirvapet // (11) Par.?
rudro 'sya paśūn abhimānukaḥ syāt // (12) Par.?
ete vai paśavo yad vrīhayaś ca yavāś ca // (13) Par.?
teṣāṃ catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet // (14) Par.?
tad yābhyo devatābhyo 'gnim ādhatte yat tābhyo na juhuyāt tābhyā āvṛśceta // (15) Par.?
anudhyāyī kṣodhukaḥ syāt // (16) Par.?
tābhyā ājyasya hotavyam // (17) Par.?
tena tābhyo nāvṛścate // (18) Par.?
ananudhyāyy akṣodhuko bhavati // (19) Par.?
saṃvatsare havīṃṣi nirvapati // (20) Par.?
tad asya saṃvatsarāntarhito rudraḥ paśūn na hinasti // (21) Par.?
saṃvatsaram agnihotram ahauṣīt // (22) Par.?
tat tapo 'vidat // (23) Par.?
sa sarveṇa sākaṃ svargaṃ lokaṃ samārukṣat // (24) Par.?
I 6,11(3) Die Grndung des Sabhya-Feuers
trir vā idaṃ virāḍ vyakramata gārhapatyam āhavanīyaṃ sabhyam // (25) Par.?
tad virājam āpat // (26) Par.?
annaṃ vai virāḍ // (27) Par.?
annaṃ vāvaitad āpat // (28) Par.?
madhyādhidevane rājanyasya juhuyād vāruṇya ṛcā // (29) Par.?
varuṇo vai devānāṃ rājā // (30) Par.?
rājyam asmā avarunddhe // (31) Par.?
hiraṇyaṃ nidhāya juhoti // (32) Par.?
agnimaty eva juhoty āyatanavati // (33) Par.?
andho 'dhvaryuḥ syād yad anāyatane juhuyāt // (34) Par.?
śatam asmā akṣān prayacchet // (35) Par.?
tān vicinuyāt // (36) Par.?
śatāyur vai puruṣaḥ śatavīryaḥ // (37) Par.?
āyur eva vīryam āpnoti // (38) Par.?
gām asya tad ahaḥ sabhāyāṃ dīvyeyuḥ // (39) Par.?
tasyāḥ parūṃṣi na hiṃsyuḥ // (40) Par.?
tāṃ sabhāsadbhyā upaharet // (41) Par.?
tayā yad gṛhṇīyāt tad brāhmaṇebhyo deyam // (42) Par.?
tat sabhyam annam avarunddhe // (43) Par.?
Duration=0.38990902900696 secs.