Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): against dangers, difficult situations, against enemies, armies, weapons
Show parallels Show headlines
Use dependency labeler
Chapter id: 11772
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā rātri pārthivaṁ rajaḥ pitur aprāyi dhāmabhiḥ / (1.1) Par.?
divas sadāṁsi bṛhatī vi tiṣṭhasa ā tveṣaṃ vartate tamaḥ // (1.2) Par.?
ye te rātri nṛcakṣaso yuktāso navatir nava / (2.1) Par.?
aśītis santv aṣṭā uto sapta saptatiḥ // (2.2) Par.?
rātriṃ pra padye jananīṃ sarvabhūtaniveśanīm / (3.1) Par.?
bhadrāṃ bhagavatīṃ kṛṣṇāṃ viśvasya jagato niśām // (3.2) Par.?
saṃveśanīṃ saṃyamanīṃ grahanakṣatramālinīm / (4.1) Par.?
prapanno 'haṃ śivāṃ rātrīṃ bhadre pāram aśīmahi / (4.2) Par.?
mamāgne varco vihaveṣv astu // (4.3) Par.?
stoṣyāmi prayato devīṃ śaraṇyām bahvṛcapriyām / (5.1) Par.?
sahasrasaṃmitāṃ durgāṃ jātavedase sunavāma somam // (5.2) Par.?
śāntyarthaṃ taddvijātīnām ṛṣibhiḥ samupāśritāḥ / (6.1) Par.?
ṛgvede tvaṃ samutpannārātīyato ni dahāti vedaḥ // (6.2) Par.?
ye tvāṃ devi prapadyanti brāhmaṇā havyavāhanīm / (7.1) Par.?
avidyā bahuvidyā vā sa naḥ parṣad ati durgāṇi viśvā // (7.2) Par.?
ye agnivarṇāṃ śubhāṃ saumyāṃ kīrtayiṣyanti ye dvijāḥ / (8.1) Par.?
tāṃ tārayati durgāni naveva siṃdhuṃ duritāty agniḥ // (8.2) Par.?
durgeṣu viṣame ghore saṃgrāme ripusaṃkaṭe / (9.1) Par.?
agnicoranipāteṣu duṣṭagrahanivāraṇe duṣṭagrahanivāraṇy oṃ namaḥ // (9.2) Par.?
durgeṣu viṣameṣu tvaṃ saṃgrāmeṣu vaneṣu ca / (10.1) Par.?
mohayitvā prapadyante teṣāṃ me abhayaṃ kuru teṣāṃ me abhayaṃ kurv oṃ namaḥ // (10.2) Par.?
keśinīṃ sarvabhūtānāṃ pañcamīti ca nāma ca / (11.1) Par.?
sā māṃ samāṃ diśāṃ devī sarvataḥ parirakṣatu sarvataḥ parirakṣatu oṃ namaḥ // (11.2) Par.?
tām agnivarṇāṃ tapasā jvalantīṃ vairocanīṃ karmaphaleṣu juṣṭām / (12.1) Par.?
durgāṃ devīṃ śaraṇam ahaṃ pra padye sutarasi tarase namaḥ sutarasi tarase namaḥ // (12.2) Par.?
durgā durgeṣu sthāneṣu śaṃ no devīr abhiṣṭaye / (13.1) Par.?
ya imaṃ durgāstavaṃ puṇyaṃ rātrau rātrau sadā paṭhet // (13.2) Par.?
rātriḥ kuśikaḥ saubharo rātrir vā bhāradvājī rātristavaṃ gāyatram / (14.1) Par.?
rātrisūktaṃ japen nityaṃ tatkāla upapadyate // (14.2) Par.?
Duration=0.19647312164307 secs.