UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11774
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
namas te astu vidyute namas te stanayitnave / (1.1)
Par.?
namas te astv aśmane yo mā dūṇāso asyasi // (1.2)
Par.?
namas te pravato napād yattas tapaḥ samūhasi / (2.1)
Par.?
mṛḍayā nas tanubhyo bhayaṃ naḥ paśubhyaḥ // (2.2)
Par.?
pravato napān nama evāstu tubhyam namas te hetaye tapuṣe ca kṛṇmaḥ / (3.1)
Par.?
vidmā te nāma paramaṃ guhā yat samudre antar nihitāpi nāsi // (3.2)
Par.?
yāṃ tvā devā ajaniṣṭa dhiṣva dhiyaṃ kṛṇvānā asanāya vājam / (4.1)
Par.?
sā no mṛḍa vidathe gṛṇānā tasyai te namo astu devi // (4.2) Par.?
Duration=0.013943910598755 secs.