Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pṛṣṭha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15490
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vicchinnam iva vā etat sāma pratihāraṃ prati // (1) Par.?
kayāśacāyivārtohāyīti saṃkrāmed anādṛtya pratihāram // (2) Par.?
tad u tad duṣkararūpam uta sāmi tāmyet tat // (3) Par.?
pratihāra eva pratihriyamāṇe vāg ity udgātā brūyāt // (4) Par.?
vāg vai brahma // (5) Par.?
vācaivainat tad brahmaṇā saṃdadhāti // (6) Par.?
āpo vai devānāṃ patnaya āsan // (7) Par.?
tā mithunam aicchanta // (8) Par.?
tā mitrāvaruṇāv upaitām // (9) Par.?
tā garbham adadhata // (10) Par.?
tato revatayaḥ paśavo 'sṛjyanta // (11) Par.?
revatīṣu paśukāmasya kuryāt // (12) Par.?
paśumān eva bhavati // (13) Par.?
īśvaro ha tv aprajā bhavitoḥ // (14) Par.?
kavatībhyo hy eti prājāpatyābhyaḥ // (15) Par.?
atha ha vā etad bharadvājaḥ pṛśnistotraṃ dadarśa paśukāmaḥ kayā naś citra ā bhuvad revatīr naḥ sadhamāde 'bhī ṣu ṇaḥ sakhīnām iti // (16) Par.?
sa yad ekāṃ revatīṃ madhyato 'pisṛjati tena paśubhyo naiti // (17) Par.?
yad u kavatyau prājāpatye abhito bhavatas teno prajāyai naiti // (18) Par.?
tat svāraṃ bhavati // (19) Par.?
prāṇo vai svaraḥ // (20) Par.?
prāṇam eva tat paśuṣu dadhāti // (21) Par.?
īśvaro ha tu svareṇa yajamānasya paśūn niḥsvaritoḥ // (22) Par.?
yady u nidhanaṃ kuryāt prāṇam apihanyāt // (23) Par.?
Duration=0.043787956237793 secs.