Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pṛṣṭha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15491
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
avitā jarāyitṝṇām ā au ho hā yi śatāṃ bhavasy au ho hiṃ mā tā yā hiṃ mety uttamāyā uttarārdhe kuryāt // (1) Par.?
sa yathā vraje gā anupādya argaḍenāpihanyāt tādṛk tat // (2) Par.?
tad āhuḥ svayonāv eva tat svāraṃ kāryam // (3) Par.?
ya enam evaṃ cakṛvāṃsam upamīmāṃseta svareṇa yajamānasya paśūn nirasvārīr iti taṃ brūyān nidhanavat purastād rathantaraṃ nidhanavad upariṣṭān naudhasaṃ tābhyāṃ ma etad ubhayataḥ prajāḥ paśavaḥ parigṛhītāḥ prāṇam evaitad adhāṃ madhyataḥ paśūnām iti // (4) Par.?
ya evainam evaṃ cakṛvāṃsam upamīmāṃsate sa ārtim ārcchati // (5) Par.?
aṣṭākṣarā gāyatrī // (6) Par.?
aṣṭau vasavaḥ // (7) Par.?
gāyatraṃ prātassavanam // (8) Par.?
akṣare 'kṣare devatānvāyattā // (9) Par.?
ekādaśākṣarā triṣṭup // (10) Par.?
ekādaśa rudrāḥ // (11) Par.?
traiṣṭubhaṃ mādhyaṃdinaṃ savanam // (12) Par.?
akṣare 'kṣare devatānvāyattā // (13) Par.?
dvādaśākṣarā jagatī // (14) Par.?
dvādaśādityāḥ // (15) Par.?
jāgataṃ tṛtīyasavanam // (16) Par.?
akṣare 'kṣare devatānvāyattā // (17) Par.?
atha kiṃ pratiyajñaṃ yajamānam apinayantīti // (18) Par.?
sa brūyāt prajāpatir yad vāmadevyam asṛjata tasya trīṇy akṣarāṇy udakhidat sa eva tryakṣaraḥ puruṣo 'bhavad vāmadevyasya stotre puruṣa iti brūyāt tat pratiyajñaṃ yajamānam apinayantīti // (19) Par.?
tad āhur na puruṣa iti brūyāt parokṣam eva dhyāyen manasaiva niyacched iti // (20) Par.?
tad u vā āhur naiva parokṣaṃ dhyāyen na manasā niyacched yad vāva veda tenaivāptam iti // (21) Par.?
Duration=0.037607908248901 secs.