Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pṛṣṭha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15495
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti // (1) Par.?
prāṇā vāva teṣāṃ vāmaṃ vasv āsīt // (2) Par.?
tad apanidhāya yudham upaparāyan // (3) Par.?
tad ekadhā bhūtvāsṛjamānam atiṣṭhad ṛcaḥ sāmāni yajūṃṣi gām aśvam ajām aviṃ vrīhiṃ yavaṃ brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ yad idaṃ kiṃcit tat sarvam // (4) Par.?
tad ebhya ācakṣatedaṃ vai vas tad vāmaṃ vasv ekadhā bhūtvāsṛjamānaṃ tiṣṭhatīti // (5) Par.?
te devā asurān ajayan // (6) Par.?
te vijigyānāḥ punar āyanta ekaṃ bhūtam abhyavāyan // (7) Par.?
tan na vyajānatedaṃ mama vāmam idaṃ mameti // (8) Par.?
te 'bruvan vīdaṃ bhajāmahā iti // (9) Par.?
tasya vibhāge na samapādayan // (10) Par.?
tad evainān abravīt sarvān eva vo mayā stoṣyanti sarvān vo 'ham avaiṣyāmi mā mā vibhagdhvam iti // (11) Par.?
tad yad gāyatrīṣu stuvanti tenāgneyam // (12) Par.?
gāyatro hy agniḥ // (13) Par.?
yat pṛṣṭhaṃ mādhyaṃdinaṃ tenaindram // (14) Par.?
yat kavatīṣu stuvanti tena prājāpatyam // (15) Par.?
yad aniruktaṃ tena vaiśvadevam // (16) Par.?
yan maitrāvaruṇāya stuvanti tena maitrāvaruṇam // (17) Par.?
tad enān abravīt sṛjadhvaṃ mad iti // (18) Par.?
tatheti // (19) Par.?
tad abhyasvaran // (20) Par.?
tad abruvan sṛjasveti // (21) Par.?
Duration=0.037358999252319 secs.