UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13043
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bhūmir mātā nabhaḥ pitāryamā te pitāmahaḥ / (1.1)
Par.?
ghṛtācī nāma vā asi sā devānām asi svasā // (1.2)
Par.?
yas tvā pibati jīvati trāyase puruṣaṃ tvam / (2.1)
Par.?
atrātriṇī śaśvatām asi śaśvatāṃ saṃyañcanī // (2.2)
Par.?
yad daṇḍena yad iṣuṇā yad vārur harasā kṛtam / (3.1)
Par.?
tasya tvam asi niṣkṛtis sānau niṣkṛtya oṣadhīḥ // (3.2) Par.?
vṛkṣaṃ vṛkṣaṃ saṃ patasi vṛṣāyantīva kanyanā / (4.1)
Par.?
jayantī pratyātiṣṭhantī saṃjeyā nāma vā asi // (4.2)
Par.?
bhadrāt plakṣe nis tiṣṭhāśvatthe khadire dhave / (5.1)
Par.?
bhadrāt parṇe nyagrodhe sā māṃ rautsīd arundhatī // (5.2)
Par.?
aśvasyāsṛk saṃpatasi tat parṇam abhi tiṣṭhasi / (6.1)
Par.?
sarat patatyarṇasi sā māṃ rautsīd arundhatī // (6.2)
Par.?
hiraṇyaparṇe subhage sokṣme lomaśavakṣaṇe / (7.1)
Par.?
apām asi svasā lākṣe vāto hātmā babhūva te // (7.2)
Par.?
Duration=0.028795957565308 secs.