UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13051
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
medhāṃ mahyam aṅgiraso medhāṃ saptarṣayo daduḥ / (1.1)
Par.?
medhām indraś cāgniś ca medhāṃ dhātā dadhātu me // (1.2)
Par.?
medhāṃ me varuṇo rājā medhāṃ devī sarasvatī / (2.1)
Par.?
medhām me aśvinau devāv ā dhattaṃ puṣkarasrajā // (2.2)
Par.?
yā medhāpsarassu gandharveṣu ca yan manaḥ / (3.1)
Par.?
daivī yā mānuṣī medhā sā mām ā viśatād iha // (3.2)
Par.?
yan me 'nūktaṃ tad ramatāṃ śakeyaṃ yad anubruve / (4.1)
Par.?
niśāmitaṃ ni śāmaye mayi śrutam / (4.2) Par.?
saha vratena bhūyāsaṃ brahmaṇā saṃ gamemahi // (4.3)
Par.?
śarīram me vicakṣaṇa vāṅ me madhumad duhe / (5.1)
Par.?
avṛdham aham asau sūryo brahmaṇa āṇīs stha / (5.2)
Par.?
śrutaṃ me mā pra hāsīḥ // (5.3)
Par.?
medhāṃ devīṃ manasā rejamānāṃ gandharvajuṣṭāṃ prati no juṣasva / (6.1)
Par.?
mahyaṃ medhāṃ vada mahyaṃ śriyaṃ vada medhāvī bhūyāsam ajirācariṣṇuḥ // (6.2)
Par.?
sadaspatim adbhutaṃ priyam indrasya kāmyam / (7.1)
Par.?
saniṃ medhām ayāsiṣam // (7.2)
Par.?
medhāvy ahaṃ sumanās supratīkaś śraddhāmanās satyamatis suśevaḥ / (8.1)
Par.?
mahāyaśā dhārayiṣṇuḥ pravaktā bhūyāsam asyeśvarayā prayoge // (8.2)
Par.?
yāṃ medhāṃ devagaṇāḥ pitaraś copāsate / (9.1)
Par.?
tayā mām adya medhayāgne medhāvinaṃ kuru // (9.2)
Par.?
Duration=0.033356904983521 secs.