Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pṛṣṭha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15504
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tan nāsṛjata // (1) Par.?
tad ūrdhvam udaiṣad yathā pṛṣṭhaṃ yathā kakud evam // (2) Par.?
tad devāḥ saṃgṛhyordhvā udāyan // (3) Par.?
te 'bruvann iyad vāvedam āsedaṃ vāva no devānāṃ vāmam iti // (4) Par.?
yad abruvann iyad vāvedam āsedaṃ vāva no devānāṃ vāmam iti tad vāmadevyasya vāmadevyatvam // (5) Par.?
tad vā etat pitā mātā sāmnāṃ yad vāmadevyam // (6) Par.?
yad vai putro 'tipādayati pitā vai tasya śamayitā pitā niṣeddhā // (7) Par.?
tad yan madhyataḥ kriyate śāntyā eva niṣiddhyai // (8) Par.?
tad yāni ha vai stutāni sāmāni paścāttvaṃ teṣāṃ vāmadevyam // (9) Par.?
atha yāny astutāni purastvaṃ teṣām // (10) Par.?
teṣām ubhayeṣāṃ śāntyai niṣiddhyai // (11) Par.?
tat svadhūr geyaṃ noccair iva na nīcair iva // (12) Par.?
yad uccair gāyec chreyaso bhrātṛvyasya niyānena yāyāt // (13) Par.?
yan nīcair gāyet pāpīyaso bhrātṛvyasya niyānena yāyāt // (14) Par.?
iyaṃ vāvaitasya dhūr idam antarikṣam // (15) Par.?
etad evainaṃ dhūrvati ya evaṃ vidvāṃsaṃ dhūrvatīti // (16) Par.?
tad āhuḥ prādeśamātrād vā etad imaṃ lokaṃ na spṛśati prādeśamātrād amuṃ neti // (17) Par.?
atho āhur yāvad eva goḥ sūtāyā ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti // (18) Par.?
atho āhur yāvad eva śakṛty ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti // (19) Par.?
tad evam ivaiva manyamānena geyam // (20) Par.?
tad u vā āhur yathā vā akṣeṇa cakrau viṣṭabdhāv evam etenemau lokau viṣṭabdhau // (21) Par.?
nīvemaṃ lokaṃ spṛśati nīvāmum iti // (22) Par.?
no hānyasyānuvartma geyam // (23) Par.?
īśvaro hopajīvī bhavitor yo 'nyasyānuvartma gāyati // (24) Par.?
svadhūr eva geyam // (25) Par.?
yo vai devānāṃ madhu veda madhavyo bhavati // (26) Par.?
vāmadevyaṃ vāva devānāṃ madhu // (27) Par.?
madhavyo bhavati ya evaṃ veda // (28) Par.?
Duration=0.072088003158569 secs.