Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pṛṣṭha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15510
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vasiṣṭhasya janitre prajananakāmaḥ kurvīta // (1) Par.?
vasiṣṭho vai jīto hataputro 'kāmayata bahuḥ prajayā paśubhiḥ prajāyeyeti // (2) Par.?
sa ete sāmanī apaśyat // (3) Par.?
tābhyām astuta // (4) Par.?
tato vai sa bahuḥ prajayā paśubhiḥ prājāyata // (5) Par.?
te ete prajananī sāmanī // (6) Par.?
bahuḥ prajayā paśubhiḥ prajāyate ya evaṃ veda // (7) Par.?
taj janitram iti rathantarasāmnaḥ // (8) Par.?
jānitrām iti bṛhatsāmnaḥ // (9) Par.?
yad u vasiṣṭho 'paśyat tasmād vasiṣṭhasya janitre ity ākhyāyete // (10) Par.?
Duration=0.027107000350952 secs.