Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12456
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādadai / (1.1) Par.?
indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ / (1.2) Par.?
śatatejā vāyus tigmatejāḥ / (1.3) Par.?
pṛthivi devayajani mā hiṃsiṣaṃ tā oṣadhīnāṃ mūlam / (1.4) Par.?
vrajaṃ gaccha gosthānam / (1.5) Par.?
varṣatu te parjanyaḥ / (1.6) Par.?
badhāna deva savitaḥ śatena pāśaiḥ paramasyāṃ parāvati / (1.7) Par.?
yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tam atra badhāna / (1.8) Par.?
so 'to mā moci / (1.9) Par.?
mā vaḥ śivā oṣadhayo mūlaṃ hiṃsiṣam / (1.10) Par.?
vrajaṃ gaccha gosthānam / (1.11) Par.?
varṣatu te parjanyaḥ / (1.12) Par.?
badhāna deva savitaḥ śatena pāśaiḥ paramasyāṃ parāvati / (1.13) Par.?
yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tam atra badhāna / (1.14) Par.?
so 'to mā moci / (1.15) Par.?
drapsas te divaṃ mā skān / (1.16) Par.?
vrajaṃ gaccha gosthānam / (1.17) Par.?
varṣatu te parjanyaḥ / (1.18) Par.?
badhāna deva savitaḥ śatena pāśaiḥ paramasyāṃ parāvati / (1.19) Par.?
yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tam atra badhāna / (1.20) Par.?
so 'to mā moci / (1.21) Par.?
vasavas tvā parigṛhṇantu gāyatreṇa chandasā / (1.22) Par.?
rudrās tvā parigṛhṇantu traiṣṭubhena chandasā / (1.23) Par.?
ādityās tvā parigṛhṇantu jāgatena chandasā / (1.24) Par.?
apāraruṃ pṛthivyā adevayajanam / (1.25) Par.?
satyasad asi / (1.26) Par.?
ṛtasad asi / (1.27) Par.?
gharmasad asi // (1.28) Par.?
purā krūrasya visṛpo virapśina udādāya pṛthivīṃ jīradānum / (2.1) Par.?
tām airayaṃś candramasi svadhābhis tāṃ dhīrāsaḥ kavayo 'nudiśyāyajanta // (2.2) Par.?
Duration=0.21626305580139 secs.