UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12456
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādadai / (1.1)
Par.?
indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ / (1.2)
Par.?
śatatejā vāyus tigmatejāḥ / (1.3)
Par.?
pṛthivi devayajani mā hiṃsiṣaṃ tā oṣadhīnāṃ mūlam / (1.4)
Par.?
vrajaṃ gaccha gosthānam / (1.5)
Par.?
varṣatu te parjanyaḥ / (1.6)
Par.?
badhāna deva savitaḥ śatena pāśaiḥ paramasyāṃ parāvati / (1.7)
Par.?
yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tam atra badhāna / (1.8)
Par.?
so 'to mā moci / (1.9)
Par.?
mā vaḥ śivā oṣadhayo mūlaṃ hiṃsiṣam / (1.10)
Par.?
vrajaṃ gaccha gosthānam / (1.11)
Par.?
varṣatu te parjanyaḥ / (1.12) Par.?
badhāna deva savitaḥ śatena pāśaiḥ paramasyāṃ parāvati / (1.13)
Par.?
yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tam atra badhāna / (1.14)
Par.?
so 'to mā moci / (1.15)
Par.?
drapsas te divaṃ mā skān / (1.16)
Par.?
vrajaṃ gaccha gosthānam / (1.17)
Par.?
varṣatu te parjanyaḥ / (1.18)
Par.?
badhāna deva savitaḥ śatena pāśaiḥ paramasyāṃ parāvati / (1.19)
Par.?
yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tam atra badhāna / (1.20)
Par.?
so 'to mā moci / (1.21)
Par.?
vasavas tvā parigṛhṇantu gāyatreṇa chandasā / (1.22)
Par.?
rudrās tvā parigṛhṇantu traiṣṭubhena chandasā / (1.23)
Par.?
ādityās tvā parigṛhṇantu jāgatena chandasā / (1.24)
Par.?
apāraruṃ pṛthivyā adevayajanam / (1.25)
Par.?
satyasad asi / (1.26)
Par.?
ṛtasad asi / (1.27)
Par.?
gharmasad asi // (1.28)
Par.?
purā krūrasya visṛpo virapśina udādāya pṛthivīṃ jīradānum / (2.1)
Par.?
tām airayaṃś candramasi svadhābhis tāṃ dhīrāsaḥ kavayo 'nudiśyāyajanta // (2.2)
Par.?
Duration=0.21626305580139 secs.