Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12788
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 8,3(1) Das Melken mit einer Kochschssel
sthālyā duhati // (1) Par.?
anayā vā etad upasīdanti // (2) Par.?
nahīmām ito netaḥ skandaty askannatvāya // (3) Par.?
āryakṛtī bhavaty ūrdhvakapālā sadevatvāya // (4) Par.?
sā hi sadevā // (5) Par.?
āsuryaṃ vā etat pātraṃ yat kulālakṛtaṃ cakravṛttam // (6) Par.?
I 8,3(2) Die Wiedergutmachung fr die verschttete Milch
yatra skandet tad apo ninayet // (7) Par.?
āpo vai śāntiḥ // (8) Par.?
āpo niṣkṛtiḥ // (9) Par.?
āpo bheṣajāḥ // (10) Par.?
yatra vā etā asyā upayanti tat praśastatarā oṣadhayo jāyante baṃhīyasīḥ // (11) Par.?
yadi duhyamānāvabhindyād anyayā sthālyā nirṇijya dohyā // (12) Par.?
yajño hi yajñasya prāyaścittiḥ // (13) Par.?
yady adhiśritaṃ skanded yady udvāsyamānaṃ yady udvāsitaṃ yady unnīyamānaṃ yady unnītaṃ yadi puraḥ parāhṛtaṃ homāya punar avanīyānyābhiduhyā // (14) Par.?
yajño hi yajñasya prāyaścittiḥ // (15) Par.?
vāruṇīm ṛcam anūcya vāruṇyā hotavyam // (16) Par.?
varuṇo vā etad yajñasya gṛhṇāti yad ārchati // (17) Par.?
niṣkṛtir evaiṣā prāyaścittiḥ // (18) Par.?
I 8,3(3) Die Begie￟ung der Agnihotra-Milch
apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya // (19) Par.?
atho tustūrṣamāṇasya // (20) Par.?
atho yaḥ kāmayeta vīro mā ājāyeteti // (21) Par.?
apratiṣikto vai gharmas tejo brahmavarcasam // (22) Par.?
tejasvī brahmavarcasī bhavati // (23) Par.?
stṛṇute yaṃ tustūrṣate // (24) Par.?
ā hāsya vīro jāyate // (25) Par.?
ājyena hotavyaṃ yasyāpratiṣekyaṃ syāt // (26) Par.?
etad vā apratiṣiktam // (27) Par.?
na tu skannasya prāyaścittir asti // (28) Par.?
atho na paśumān iva bhavati // (29) Par.?
paśūnāṃ vā etat payaḥ pravṛjyate // (30) Par.?
śucaṃ paśuṣu dadhāti // (31) Par.?
tejo 'śāntaṃ paśūn nirdahati // (32) Par.?
tasmāt pratiṣekyam eva syāt // (33) Par.?
yad adbhiḥ pratiṣiñceddharo vinayet // (34) Par.?
gāṃdohasaṃnejanena pratiṣicyam // (35) Par.?
taddhi nāpo na payaḥ // (36) Par.?
tad āhuḥ skandati vā etat // (37) Par.?
yarhi vā etad dohanāt paryākriyate tarhi skannam // (38) Par.?
antarhitā hy asyā vanaspataya iti tad adbhir eva pratiṣicyam // (39) Par.?
stokenaikena na haro vinayati // (40) Par.?
śucaṃ paśūnāṃ śamayati // (41) Par.?
paśavo vai tejo brahmavarcasam // (42) Par.?
mithunaṃ vā āpaś ca payaś ca // (43) Par.?
mithunāt khalu vai prajāḥ paśavaḥ prajāyante // (44) Par.?
tan mithunam // (45) Par.?
tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate // (46) Par.?
odanena hotavyaṃ yasya pratiṣekyaṃ syāt // (47) Par.?
eṣa hi pratiṣiktaḥ śānto medhyo mithunaḥ prajaniṣṇuḥ // (48) Par.?
Duration=0.35479211807251 secs.