Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pṛṣṭha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15518
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nety abruvan sādhuvibhaktā no lokās tān na śakṣyāmaḥ saṃlobhayitum iti // (1) Par.?
te 'bruvan yad vayam iha svayaṃ paśyāmas tad asmākam astv iti // (2) Par.?
tebhya etāḥ kalindāḥ prāyacchann etāsu śrāmyateti // (3) Par.?
tad yat kalibhyaḥ kalindāḥ prāyacchaṃs tat kalindānāṃ kalindatvam // (4) Par.?
sa etat kalir vaitadanyaḥ sāmāpaśyat // (5) Par.?
tenāstuta // (6) Par.?
tenemam avāntaradeśaṃ duryantaṃ lokam apaśyat // (7) Par.?
tam ajayat // (8) Par.?
tad etal lokavit sāma // (9) Par.?
vindate lokam etena tuṣṭuvānaḥ // (10) Par.?
gandharvalokatāṃ ha tvāva nātijayati // (11) Par.?
gandharvalokāntam ivaiva jayati // (12) Par.?
yad u kalir vaitadanyo 'paśyat tasmāt kāleyam ity ākhyāyate // (13) Par.?
devā vai pūrvābhyāṃ savanābhyāṃ tṛtīyasavanaṃ pravṛhya svargaṃ lokam āyan // (14) Par.?
ta ime lokā vyavṛhyanta vi yajño 'vṛhyata // (15) Par.?
te devā akāmayanta sam imān lokān dadhyāma saṃ yajñaṃ dadhyāmeti // (16) Par.?
ta etat sāmāpaśyan // (17) Par.?
tenāstuvata // (18) Par.?
tenemān lokān samadadhuḥ saṃ yajñam adadhuḥ // (19) Par.?
tad yad imān lokān samadadhus tad vā asya svargyam // (20) Par.?
tena gandharvalokatām atijayati // (21) Par.?
taro vai yajñaḥ stomo vidadvasuḥ // (22) Par.?
yajñena ca vāva te tat stomena cemān lokān samadadhuḥ saṃ yajñam adadhuḥ // (23) Par.?
yajñena caivāsya stomena ca yajñaḥ saṃhito bhavatīme ca lokā ya evaṃ veda // (24) Par.?
somo ha khalu vai rājā kāleyam // (25) Par.?
sadevo hāsya yajño bhavati // (26) Par.?
yathā ha vā idaṃ baddhavatsā hiṃkarakṛtī dhāvaty evaṃ ha vāva tam indraḥ somam āgacchati yasmin kāleyena stuvanti // (27) Par.?
tasmād u haitasmāt sāmno naiva kadācaneyāt sendro me sadevo yajño 'sad iti // (28) Par.?
sendram evaitena sadevaṃ yajñaṃ kurute // (29) Par.?
tad aiḍam acchāvākasāma bhavati // (30) Par.?
paśavo vā iḍā // (31) Par.?
paśuṣv eva tat pratitiṣṭhati // (32) Par.?
Duration=0.05441689491272 secs.