UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12464
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sūyame me 'dya staṃ svāvṛtau sūpāvṛtā agnāviṣṇū vijihāthām / (1.1)
Par.?
mā mā hiṃsiṣṭam / (1.2)
Par.?
lokaṃ me lokakṛtau kṛṇutam / (1.3)
Par.?
mā modoṣiṣṭam ātmānaṃ me pātam / (1.4) Par.?
śivau bhavatam adya naḥ / (1.5)
Par.?
viṣṇoḥ sthāmāsītaḥ / (1.6)
Par.?
indras tiṣṭhan vīryam akṛṇod devatābhiḥ samārabhya // (1.7)
Par.?
ūrdhvo adhvaro divispṛg ahruto yajño yajñapateḥ / (2.1)
Par.?
indravānt svavān bṛhadbhāḥ // (2.2)
Par.?
vīhi madhor ghṛtasya svāhā / (3.1)
Par.?
saṃ jyotiṣā jyotiḥ // (3.2)
Par.?
vājasya mā prasavenodgrābheṇodajigrabhat / (4.1)
Par.?
athā sapatnān indro me nigrābheṇādharaṃ akaḥ // (4.2)
Par.?
udgrābhaś ca nigrābhaś ca brahma devaṃ avīvṛdhat / (5.1)
Par.?
athā sapatnān indrāgnī me viṣūcīnān vyasyatām // (5.2)
Par.?
upāvasur asi / (6.2)
Par.?
viśvāvasur asi / (6.3)
Par.?
aptubhī rihāṇā vyantu vayo / (6.4)
Par.?
vaśā pṛśnir bhūtvā maruto gaccha / (6.5)
Par.?
tato no vṛṣṭyāvata // (6.6)
Par.?
saṃsrāvabhāgāḥ stheṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ / (7.1)
Par.?
imāṃ vācam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām // (7.2)
Par.?
devā gātuvido gātuṃ vittvā gātum ita / (8.1)
Par.?
manasaspate sudhātv imaṃ yajñaṃ divi deveṣu vāte dhāḥ svāhā // (8.2)
Par.?
Duration=0.12066602706909 secs.