Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15521
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha saṃhitaṃ dvyakṣaraṇidhanaṃ pratiṣṭhāyai // (1) Par.?
dvipād vai yajamānaḥ pratiṣṭhityai // (2) Par.?
devāsurā aspardhanta // (3) Par.?
te 'bruvan yan na idam ubhayaṃ dhanaṃ tat saṃnidadhāmahai // (4) Par.?
teṣāṃ no yatare jayanti teṣāṃ na etad ubhayaṃ dhanaṃ saṃhitam astv iti // (5) Par.?
tad yad eṣām ubhayaṃ dhanam āsīt tat saṃnyadadhata // (6) Par.?
te devā akāmayantobhayam idaṃ dhanaṃ saṃhitaṃ jayemeti // (7) Par.?
ta etat sāmāpaśyan // (8) Par.?
tenāstuvata // (9) Par.?
tenobhayaṃ dhanaṃ saṃhitam ajayan // (10) Par.?
tad yad ubhayaṃ dhanaṃ saṃhitam ajayaṃs tat saṃhitasya saṃhitatvam // (11) Par.?
ubhayam eva dhanaṃ saṃhitaṃ dviṣantaṃ bhrātṛvyaṃ jayati ya evaṃ veda // (12) Par.?
tad u hovācāruṇir aśvo vāva sa saṃhita āsīt // (13) Par.?
tasminn evaiṣāṃ tad dhanaṃ saṃhitam āsīt // (14) Par.?
tam eva tad asurāṇām avṛñjata // (15) Par.?
prajāpatiṃ vāvaiṣāṃ tad avṛñjateti // (16) Par.?
tato vai devā abhavan parāsurāḥ // (17) Par.?
bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda // (18) Par.?
Duration=0.040173053741455 secs.