Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15526
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāsu sabhaṃ yajñasyaiva sabhatāyai // (1) Par.?
yaddha vai kiṃ ca yajñasya duḥṣṭutaṃ duśśastaṃ vidhuraṃ tasya ha vā etat sabhatāyai // (2) Par.?
sabham avibham asad iti ha vā etena stuvanti // (3) Par.?
sābhaṃ ha vā etan nāma // (4) Par.?
sabhena vai devā asurāṇāṃ tejo balam indriyaṃ vīryaṃ paśūn annādyaṃ sabhena sabham ātmānam adhyakurvata // (5) Par.?
tat sabhasya sabhatvam // (6) Par.?
sabhenaiva dviṣato bhrātṛvyasya tejo balam indriyaṃ vīryaṃ paśūn annādyaṃ sabhena sabham ātmānam adhikurute ya evaṃ veda // (7) Par.?
prajāpatiḥ paśūn asṛjata // (8) Par.?
te 'smāt sṛṣṭā apākrāman // (9) Par.?
so 'kāmayata na mat paśavo 'pakrāmeyur abhi māvarterann iti // (10) Par.?
sa etat sāmāpaśyat // (11) Par.?
tenāstuta // (12) Par.?
tato vai taṃ paśavo 'bhyāvartanta tato 'smād anapakrāmiṇo 'bhavan // (13) Par.?
so 'bravīt sabho vai paśubhir abhūvam iti // (14) Par.?
tad v eva sabhasya sabhatvam // (15) Par.?
sabho hāvibhaḥ paśubhir bhavati ya evaṃ veda // (16) Par.?
tad u kākubhaṃ svāraṃ bhavati // (17) Par.?
prāṇo vai svaraḥ puruṣacchandasaṃ kakup // (18) Par.?
jyaiṣṭhyaṃ vai prāṇo jyaiṣṭhyaṃ puruṣaḥ // (19) Par.?
jyaiṣṭhyenaiva taj jyaiṣṭhyaṃ saṃdadhati jyaiṣṭhyena jyaiṣṭhye pratitiṣṭhanti // (20) Par.?
atho yajamānam eva tat prāṇena samardhayanti // (21) Par.?
sam asmā ṛdhyate ya evaṃ veda // (22) Par.?
tān ekarūpān na vyajānāt // (23) Par.?
sa etat pauṣkalaṃ sāmāpaśyat // (24) Par.?
tenaiṣāṃ rūpāṇi vyākarot // (25) Par.?
te nānārūpā abhavañchveto rohitaḥ kṛṣṇaḥ // (26) Par.?
ekarūpā ha vāva te tataḥ purāsū rohitā eva // (27) Par.?
bahurūpān nānārūpān paśūn avarunddhe bahupaśur bhavati ya evaṃ veda // (28) Par.?
atha pauṣkalam // (29) Par.?
puṣkala āṅgirasaḥ paśukāmas tapo 'tapyata // (30) Par.?
sa etat sāmāpaśyat // (31) Par.?
tenāstuta // (32) Par.?
tato vai sa paśūn avārunddha // (33) Par.?
tad etat paśavyaṃ sāma // (34) Par.?
ava paśūn runddhe bahupaśur bhavati ya evaṃ veda // (35) Par.?
yad u puṣkala āṅgiraso 'paśyat tasmāt pauṣkalam ity ākhyāyate // (36) Par.?
tac caturakṣaraṇidhanaṃ bhavati // (37) Par.?
catuṣpadā vai paśavaḥ // (38) Par.?
paśava uṣṇik // (39) Par.?
abhi pūrvāṇām eva paśūnām avaruddhyai // (40) Par.?
Duration=0.11688208580017 secs.