UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12470
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ākūtyai prayuje agnaye svāhā / (1.1)
Par.?
medhāyai manase agnaye svāhā / (1.2)
Par.?
dīkṣāyai tapase agnaye svāhā / (1.3)
Par.?
sarasvatyai pūṣṇe agnaye svāhā // (1.4)
Par.?
āpo devīr bṛhatīr viśvaśaṃbhuvo dyāvāpṛthivī uro antarikṣa / (2.1)
Par.?
bṛhaspatir no haviṣā vṛdhātu svāhā // (2.2)
Par.?
viśvo devasya netur marto vurīta sakhyam / (3.1)
Par.?
viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāhā // (3.2) Par.?
ṛksāmayoḥ śilpe sthaḥ / (4.1)
Par.?
te vām ārabhe / (4.2)
Par.?
ā modṛcaḥ pātaṃ / (4.3)
Par.?
viṣṇoḥ śarmāsi / (4.4)
Par.?
śarma me yaccha / (4.5)
Par.?
namas te astu / (4.6)
Par.?
mā mā hiṃsīḥ // (4.7)
Par.?
imāṃ dhiyaṃ śikṣamāṇasya deva kratuṃ dakṣaṃ varuṇa saṃśiśādhi / (5.1)
Par.?
yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruheyam // (5.2)
Par.?
sūryāgnī dyāvāpṛthivī uro antarikṣāpa oṣadhayā upa mā dīkṣāyāṃ dīkṣāpatayo hvayadhvam / (6.1)
Par.?
deva savitas tvaṃ dīkṣāyā dīkṣāpatir asi / (6.2)
Par.?
itthaṃ mā santaṃ pāhi / (6.3)
Par.?
ūrg asy āṅgirasy ūrṇamradā / (6.4)
Par.?
ūrjaṃ mayi dhehi / (6.5)
Par.?
indrasya yonir asi / (6.6)
Par.?
namas te astu / (6.8)
Par.?
mā mā hiṃsīḥ // (6.9)
Par.?
kṛṣiṃ susasyām utkṛṣe supippalā oṣadhīs kṛdhi / (7.1)
Par.?
viṣāṇe viṣyaitaṃ granthiṃ yad asya guṣpitaṃ hṛdi mano yad asya guṣpitam // (7.2)
Par.?
bṛhann asi vānaspatyaḥ / (8.1)
Par.?
sudyumno dyumnaṃ yajamānāya dhehi / (8.2)
Par.?
nakṣatrāṇāṃ mātīkāśāt pāhi // (8.3)
Par.?
ā vo devāsa īmahe vāmaṃ prayaty adhvare / (9.1)
Par.?
yad vo devāsa āguri yajñiyāso havāmahe // (9.2)
Par.?
svāhā yajñaṃ manasaḥ svāhā divaḥ svāhā pṛthivyāḥ svāhoror antarikṣāt svāhā vātāt parigṛhṇāmi svāhā // (10.1)
Par.?
Duration=0.23121905326843 secs.