Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15537
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaitā bhavanti abhi priyāṇi pavate canohita iti // (1) Par.?
prajāpatiḥ prajā asṛjata // (2) Par.?
tā aprāṇā asṛjata // (3) Par.?
tābhya etābhir evargbhiḥ prāṇān adadhād abhi priyāṇi pavate canohita iti // (4) Par.?
prajā vai priyam // (5) Par.?
tā abhīty eva prāṇenābhyapavata // (6) Par.?
nāmāni yahvo adhi yeṣu vardhata iti // (7) Par.?
mahā vai prajānāmāni // (8) Par.?
ā sūryasya bṛhato bṛhann adhi rathaṃ viṣvañcam aruhad vicakṣaṇa iti // (9) Par.?
prāṇo vai viṣvaṅ // (10) Par.?
so 'yaṃ viṣv añcati // (11) Par.?
tā etā āyuṣyā ṛcaḥ // (12) Par.?
sarvam āyur ety etābhir ṛgbhis tuṣṭuvānaḥ // (13) Par.?
tāsu kāvam // (14) Par.?
kavir vai bhārgavo deveṣv amartyaṃ gandharvalokam aicchata // (15) Par.?
sa etat sāmāpaśyat // (16) Par.?
tenāstuta // (17) Par.?
tato vai sa deveṣv amartyaṃ gandharvalokam āśnuta // (18) Par.?
tad etal lokavit sāma // (19) Par.?
aśnute deveṣv amartyaṃ gandharvalokam etena tuṣṭuvānaḥ // (20) Par.?
yad u kavir bhārgavo 'paśyat tasmāt kāvam ity ākhyāyate // (21) Par.?
tat svāraṃ bhavati // (22) Par.?
svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate // (23) Par.?
ṛksamaṃ pavamānānte bhavati // (24) Par.?
narcā sāmātirecayanti narcaṃ sāmnā // (25) Par.?
tad yad iheva ceheva ca pavamāne na stuvata etasyaiva samatāyai samaṃ kᄆptyai // (26) Par.?
padānusvāraṃ purastād gāyatraṃ bhavati padānusvāram upariṣṭāt pavamānānte // (27) Par.?
tasmād ubhayataḥprāṇāḥ prajā ūrdhvāś cāvācīś ca // (28) Par.?
yāṃ ha khalu vai pitāputrau nāvam ajato na sā riṣyati // (29) Par.?
daivy eṣā naur yad yajñaḥ // (30) Par.?
tāv etat pitāputrāv evājataḥ // (31) Par.?
auśanaṃ purastād bhavati kāvam upariṣṭād yajñasyaivāriṣṭyai // (32) Par.?
tasmād yad dāśā nāvam adhirohanti pitāputrau haivāgre 'dhirohataḥ // (33) Par.?
pañcaitāni chandāṃsy ārbhave pavamāne bhavanti sapta sāmāni // (34) Par.?
tad dvādaśa sampadyante // (35) Par.?
dvādaśa māsāḥ saṃvatsaraḥ // (36) Par.?
pañco evāmūni sāmāni mādhyaṃdine pavamāne bhavanty ṛtava eva // (37) Par.?
māsā evārbhave pavamāne kalpanta ṛtavo mādhyaṃdine // (38) Par.?
sa haiṣa saṃvatsara eva vyūḍho yad yajñaḥ // (39) Par.?
Duration=0.083895921707153 secs.