UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12508
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
taptāyanī me 'si / (1.1)
Par.?
vittāyanī me 'si / (1.2)
Par.?
avatān mā nāthitam / (1.3)
Par.?
avatād vyathitam / (1.4)
Par.?
agne aṅgiro yo 'syāṃ pṛthivyām adhy asy āyunā nāmnehi / (1.5)
Par.?
vasavas tvā harantu gāyatreṇa chandasā / (1.6)
Par.?
vitsva yajñapateḥ / (1.7)
Par.?
yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe / (1.8)
Par.?
agne aṅgiro yo dvitīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi / (1.9)
Par.?
rudrās tvā harantu traiṣṭubhena chandasā / (1.10)
Par.?
vitsva yajñapateḥ / (1.11)
Par.?
yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe / (1.12)
Par.?
agne aṅgiro yas tṛtīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi / (1.13)
Par.?
ādityās tvā harantu jāgatena chandasā / (1.14)
Par.?
vitsva yajñapateḥ / (1.15)
Par.?
yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe / (1.16)
Par.?
vider agne nabho nāma yat te / (1.17)
Par.?
siṃhīr asi / (1.18)
Par.?
mahiṣīr asi / (1.19)
Par.?
devebhyaḥ śundhasva / (1.20)
Par.?
devebhyaḥ śumbhasva / (1.21)
Par.?
indraghoṣās tvā purastād vasubhiḥ pāntu / (1.22)
Par.?
pitaras tvā manojavā dakṣiṇataḥ pāntu / (1.23)
Par.?
rudrās tvā pracetasaḥ paścāt pāntu / (1.24)
Par.?
viśvakarmā tvādityair uttarāt pātu / (1.25)
Par.?
siṃhīr asi sapatnasāhī svāhā / (1.26)
Par.?
siṃhīr asi rāyaspoṣavaniḥ svāhā / (1.27)
Par.?
siṃhīr asi suprajāvaniḥ svāhā / (1.28) Par.?
siṃhīr asy ādityavaniḥ sajātavaniḥ svāhā / (1.29)
Par.?
siṃhīr asi / (1.30)
Par.?
āvaha devān devāyate yajamānāya svāhā / (1.31)
Par.?
bhūtebhyas tvā / (1.32)
Par.?
viśvāyur asi / (1.33)
Par.?
pṛthivīṃ dṛṃha / (1.34)
Par.?
dhruvakṣitir asi / (1.35)
Par.?
antarikṣaṃ dṛṃha / (1.36)
Par.?
acyutakṣid asi / (1.37)
Par.?
divaṃ dṛṃha / (1.38)
Par.?
agner bhasmāsi / (1.39)
Par.?
agneḥ purīṣam asi / (1.40)
Par.?
agneḥ kulāyam asi // (1.41)
Par.?
vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatā avihrutam / (2.1)
Par.?
vātajūto yo abhirakṣati tmanā prajāḥ piparti bahudhā virājati // (2.2)
Par.?
Duration=0.073869943618774 secs.