UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12514
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
devaśrutau deveṣv āghoṣethām // (1.1)
Par.?
yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ / (2.1)
Par.?
vi hotrā dadhe vayunāvid ekā in mahī devasya savituḥ pariṣṭutiḥ // (2.2)
Par.?
apa janyaṃ bhayaṃ nuda mā cakrā āvṛtsata / (3.1)
Par.?
gṛhaṃ somasya gacchataṃ gacchad indrasya niṣkṛtam // (3.2) Par.?
idaṃ viṣṇur vicakrame tredhā nidadhe padā / (4.1)
Par.?
samūḍham asya pāṃsure // (4.2)
Par.?
irāvatī dhenumatī hi bhūtaṃ sūyavasinī manave yaśasye / (5.1)
Par.?
vyaṣkabhnā rodasī viṣṇa ete dādhartha pṛthivīm abhito mayūkhaiḥ // (5.2)
Par.?
suvāg āvada deva duryaṃ ariṣyann ariṣyataḥ // (6.1)
Par.?
ā no vīro jāyatāṃ karmaṇyo 'bhiśastipā anabhiśastenyaḥ / (7.1)
Par.?
yaṃ bahavo 'nujīvān yo bahūnām asad vaśī // (7.2)
Par.?
vaiṣṇavam asi viṣṇus tvottabhnātu // (8.1)
Par.?
divo viṣṇa uta vā pṛthivyā uror vā viṣṇo bṛhato antarikṣāt / (9.1)
Par.?
hastau pṛṇasva bahubhir vasavyair ā prayaccha dakṣiṇād ota savyāt // (9.2)
Par.?
viṣṇor nu kaṃ vīryāṇi pravocaṃ yaḥ pārthivāni vimame rajāṃsi / (10.1)
Par.?
yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ // (10.2)
Par.?
viṣṇoḥ pṛṣṭham asi / (11.1)
Par.?
viṣṇo rarāṭam asi / (11.2)
Par.?
viṣṇoḥ śipre sthaḥ / (11.3)
Par.?
viṣṇoḥ syūr asi / (11.4)
Par.?
viṣṇor dhruvo 'si / (11.5)
Par.?
vaiṣṇavam asi / (11.6)
Par.?
viṣṇave tvā // (11.7)
Par.?
pra tad viṣṇuḥ stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ / (12.1)
Par.?
yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā // (12.2)
Par.?
Duration=0.052358150482178 secs.