Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15547
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo vai yajñasyodhar veda prattaṃ yajñaṃ duhe // (1) Par.?
yajñāyajñīyaṃ vāva yajñasyodhaḥ // (2) Par.?
tasyaite stanā gāyatraṃ ca rathantaraṃ ca bṛhac ca vāmadevyaṃ ca // (3) Par.?
tad gāyatram iva prastuyāt // (4) Par.?
rathantarasyeva stobhān stobhet // (5) Par.?
bṛhata iva rohān rohet // (6) Par.?
hiṃkāro vāmadevyam // (7) Par.?
svayam eva yajñāyajñīyam // (8) Par.?
etad vai yajñaṃ yajamāno duhe // (9) Par.?
sa heṣṭvaiva śreyān bhavati // (10) Par.?
yajñā yajñā vo agnaya iti bhavati // (11) Par.?
eṣa ha vai yajño yajño yad yajñāyajñīyam // (12) Par.?
yajñaṃ yajñaṃ vahatīti ha vai yajñāyajñīyasya yajñāyajñīyatvam // (13) Par.?
etena ha sma vai purā sarvāṇi stotrāṇi stuvanti // (14) Par.?
tad āhur ūrdhvā vā ete svargaṃ lokaṃ rohanti ye yajante // (15) Par.?
ta īśvarāḥ parāñco 'tipattor iti // (16) Par.?
tad yad yajñāyajñīyenopariṣṭāt stuvanti iyaṃ vai yajñāyajñīyam asyām evaitat pratitiṣṭhanti // (17) Par.?
apa upanidhāya stuvanty agnir vā eṣa vaiśvānaro yad yajñāyajñīyaṃ tasya śāntyā apradāhāya // (18) Par.?
ūrubhyāṃ patny upapravartayati // (19) Par.?
agnim eva tad vaiśvānaraṃ śamayati // (20) Par.?
nagnam ivoruṃ kṛtvopapravartayati // (21) Par.?
nagnam iva hy ūruṃ kṛtvā patnī vīryaṃ karoti // (22) Par.?
tāṃ saṃkhyāpayanti retodheyāya // (23) Par.?
tad āhur ā vā etat patny udgātuḥ prajāṃ datte yad vigīte sāman saṃkhyāpayantīti // (24) Par.?
Duration=0.056213140487671 secs.