Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15548
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāṃ pratisamīkṣeta vāmī nāma saṃdṛśi viśvā vāmāni dhīmahīti // (1) Par.?
prajā vai vāmam // (2) Par.?
prajām eva tad ātman dhatte // (3) Par.?
vṛṣṇas te vṛṣṇyāvato viśvā retāṃsi dhīmahītītarā pratisamīkṣate // (4) Par.?
tad āhuḥ prāvṛta udgāyed agnir vā eṣa vaiśvānaro yad yajñāyajñīyaṃ tasya śāntyā apradāhāyeti // (5) Par.?
īśvaro ha tu pitṛdevatyo bhavitor yat prāvṛta udgāyet // (6) Par.?
atho āhur yāvad eva śrotraṃ tāvat prāvṛtyodgāyed iti // (7) Par.?
tad u vā āhuḥ karṇābhyāṃ vai śṛṇoty akṣibhyāṃ paśyati // (8) Par.?
tasmād ātmānam antariyād yat prāvṛta udgāyet // (9) Par.?
atho āśiraṃ vai tṛtīye savane 'vanayanti // (10) Par.?
prajā vai paśava āśīḥ // (11) Par.?
tasmāt sarvasmād ātmānam antariyād yat prāvṛta udgāyet // (12) Par.?
aprāvṛta evodgāyed iti // (13) Par.?
Duration=0.036547899246216 secs.