Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15557
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhur yajñāyajñīyasyaikād akṣarād ūnā ṛcaḥ // (1) Par.?
tad yajñasya chidram // (2) Par.?
yas tad udgāyan nāpidadhāti yajñāyajñīyaṃ chidraṃ karoti // (3) Par.?
yajñāyajñīyaṃ chidram anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ // (4) Par.?
tasmin vācaṃ dadhyāt // (5) Par.?
vāg vai brahma // (6) Par.?
uta trātā vāg bahūnā vu vā iti // (7) Par.?
gaur iti haike dadhati // (8) Par.?
gaur vai kṛtsnam annādyam // (9) Par.?
kṛtsnasyaivānnādyasyāvaruddhyai // (10) Par.?
tad āhur naitad ādriyeta // (11) Par.?
yad vāva vāṅnidhanaṃ bhavati tenaiva saṃdhīyata iti // (12) Par.?
tad āhur yathāpūrvaṃ yathājyaiṣṭhyaṃ chandāṃsi vimucyamānāni chandasāṃ kᄆptiṃ vimuktim anu prajāḥ kalpāntā iti // (13) Par.?
yajñā vo agnaya iti ṣaḍbhir akṣaraiḥ prastauti // (14) Par.?
girā ca dakṣasa iti ṣaḍbhir akṣarair ādim ādatte // (15) Par.?
tad dvādaśa sampadyante // (16) Par.?
dvādaśākṣarā jagatī // (17) Par.?
vi te jagatīṃ prathamataḥ paryūhanti // (18) Par.?
taj jagatyā vimucyante // (19) Par.?
pra vayam amṛtaṃ jātavedasam ity ekādaśākṣarāṇi sampadyante // (20) Par.?
ekādaśākṣarā triṣṭup // (21) Par.?
tat triṣṭubhā vimucyante // (22) Par.?
priyaṃ mitraṃ nu śaṃsiṣam ity aṣṭābhir akṣarair nidhanam upayanti // (23) Par.?
aṣṭākṣarā gāyatrī // (24) Par.?
tad gāyatryā vimucyante // (25) Par.?
tad yathāpūrvaṃ yathājyaiṣṭhyaṃ chandāṃsi vimucyamānāni yanti chandasāṃ kᄆptiṃ vimuktim anu prajāḥ kalpante nāparamārī pūrvo mriyate // (26) Par.?
Duration=0.038269996643066 secs.