Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): uktha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15560
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāni vā etāni trīṇi santi dvidevatyāny aindrāvaruṇam aindrābārhaspatyam aindrāvaiṣṇavam iti // (1) Par.?
etā vāva te 'taḥ ṣaṭ kāmadughā udāharan gāṃ cāśvaṃ cājāṃ cāviṃ ca vrīhiṃ ca yavaṃ ca // (2) Par.?
upainam etāḥ ṣaṭ kāmadughās tiṣṭhante ya evaṃ veda // (3) Par.?
etāvān vāva yajño yāvān agniṣṭomaḥ // (4) Par.?
tad āhur yad etāvān eva yajño yāvān agniṣṭomas tasminn antagate kim abhy ukthāni praṇayantīti // (5) Par.?
sa brūyād yajñāyajñīyasyaikād akṣarād ūnā ṛcaḥ // (6) Par.?
tad yajñasya chidram // (7) Par.?
tad abhi praṇayantīti // (8) Par.?
pravatībhyaḥ praṇayanty ehivatīṣu // (9) Par.?
preti ca vā idaṃ sarvam eti ca // (10) Par.?
yajñam evāsmiṃs tat samyañcaṃ dadhati // (11) Par.?
āgneyīṣu praṇayanty āgneyībhyaḥ // (12) Par.?
yathāgnāv agnīn abhisamādadhyāt tādṛk tat // (13) Par.?
yo vā ekam agniṃ santaṃ bahudhā vihared bahava eva syuḥ // (14) Par.?
ya u enān bahūn sataḥ sārdhaṃ saṃhared eka eva syāt // (15) Par.?
sa yathāgnāv agnīn abhisamādadhyāt tādṛk tat // (16) Par.?
Duration=0.04720401763916 secs.