Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): uktha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15564
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
traikakubham annādyakāmaḥ kurvīta // (1) Par.?
indro yatīn sālāvṛkebhyaḥ prāyacchat // (2) Par.?
teṣām adyamānānāṃ trayaḥ kumārāḥ paryaśiṣyanta rāyovājaḥ pṛthuraśmir bṛhadgiriḥ // (3) Par.?
ta indram astuvan // (4) Par.?
tān abravīt kiṃkāmā mā kumārāḥ stutheti // (5) Par.?
bibhṛhy eva no maghavann ity abruvan // (6) Par.?
tān antarāṃsayor adhyāsyata // (7) Par.?
tā asya tisraḥ kakubho 'lambanta // (8) Par.?
ime vai lokāḥ saha santas tredhā vyāyan // (9) Par.?
tāṃs tredhānnādyam anuvyait // (10) Par.?
tā u eṣāṃ trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam anv alambanta // (11) Par.?
sa aikṣataiṣāṃ ced vai trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avarundhīya imās tisraḥ kakubho 'vahareyeti // (12) Par.?
sa etat sāmāpaśyat // (13) Par.?
tenāstuta // (14) Par.?
tenaiṣāṃ trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avārunddha // (15) Par.?
tenemās tisraḥ kakubho 'vāharata // (16) Par.?
tad yad eṣāṃ trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avārunddha tat traikakubhasya traikakubhatvam // (17) Par.?
tad etad annādyasyāvaruddhiḥ sāma // (18) Par.?
avānnādyaṃ runddhe 'nnādaḥ śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda // (19) Par.?
Duration=0.039345979690552 secs.