Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): creates fever, fever, jvara, takman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5342
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto jvaracikitsitaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
vijvaraṃ jvarasaṃdehaṃ paryapṛcchat punarvasum / (3.1) Par.?
vivikte śāntamāsīnamagniveśaḥ kṛtāñjaliḥ // (3.2) Par.?
dehendriyamanastāpī sarvarogāgrajo balī / (4.1) Par.?
jvaraḥ pradhāno rogāṇāmukto bhagavatā purā // (4.2) Par.?
tasya prāṇisapatnasya dhruvasya pralayodaye / (5.1) Par.?
prakṛtiṃ ca pravṛttiṃ ca prabhāvaṃ kāraṇāni ca // (5.2) Par.?
pūrvarūpamadhiṣṭhānaṃ balakālātmalakṣaṇam / (6.1) Par.?
vyāsato vidhibhedācca pṛthagbhinnasya cākṛtim // (6.2) Par.?
liṅgamāmasya jīrṇasya sauṣadhaṃ ca kriyākramam / (7.1) Par.?
vimuñcataḥ praśāntasya cihnaṃ yacca pṛthak pṛthak // (7.2) Par.?
jvarāvasṛṣṭo rakṣyaśca yāvatkālaṃ yato yataḥ / (8.1) Par.?
praśāntaḥ kāraṇairyaiśca punarāvartate jvaraḥ // (8.2) Par.?
yāścāpi punarāvṛttaṃ kriyāḥ praśamayanti tam / (9.1) Par.?
jagaddhitārthaṃ tat sarvaṃ bhagavan vaktumarhasi // (9.2) Par.?
tadagniveśasya vaco niśamya gururabravīt / (10.1) Par.?
jvarādhikāre yadvācyaṃ tat saumya nikhilaṃ śṛṇu // (10.2) Par.?
synonyms for fever
jvaro vikāro rogaśca vyādhirātaṅka eva ca / (11.1) Par.?
eko 'rtho nāmaparyāyairvividhairabhidhīyate // (11.2) Par.?
tasya prakṛtiruddiṣṭā doṣāḥ śārīramānasāḥ / (12.1) Par.?
dehinaṃ na hi nirdoṣaṃ jvaraḥ samupasevate // (12.2) Par.?
kṣayastamo jvaraḥ pāpmā mṛtyuścoktā yamātmakāḥ / (13.1) Par.?
pañcatvapratyayānnṝṇāṃ kliśyatāṃ svena karmaṇā // (13.2) Par.?
ityasya prakṛtiḥ proktā pravṛttistu parigrahāt / (14.1) Par.?
Origin of fever from Śiva's anger
nidāne pūrvamuddiṣṭā rudrakopācca dāruṇāt // (14.2) Par.?
dvitīye hi yuge śarvamakrodhavratamāsthitam / (15.1) Par.?
divyaṃ sahasraṃ varṣāṇāmasurā abhidudruvuḥ // (15.2) Par.?
tapovighnāśanāḥ kartuṃ tapovighnaṃ mahātmanaḥ / (16.1) Par.?
paśyan samarthaścopekṣāṃ cakre dakṣaḥ prajāpatiḥ // (16.2) Par.?
punarmāheśvaraṃ bhāgaṃ dhruvaṃ dakṣaḥ prajāpatiḥ / (17.1) Par.?
yajñe na kalpayāmāsa procyamānaḥ surairapi // (17.2) Par.?
ṛcaḥ paśupateryāśca śaivya āhatayaśca yāḥ / (18.1) Par.?
yajñasiddhipradāstābhirhīnaṃ caiva sa iṣṭavān // (18.2) Par.?
athottīrṇavrato devo buddhvā dakṣavyatikramam / (19.1) Par.?
rudro raudraṃ puraskṛtya bhāvamātmavidātmanaḥ // (19.2) Par.?
sṛṣṭvā lalāṭe cakṣurvai dagdhvā tānasurān prabhuḥ / (20.1) Par.?
bālaṃ krodhāgnisaṃtaptam asṛjat satranāśanam // (20.2) Par.?
tato yajñaḥ sa vidhvasto vyathitāśca divaukasaḥ / (21.1) Par.?
dāhavyathāparītāśca bhrāntā bhūtagaṇā diśaḥ // (21.2) Par.?
atheśvaraṃ devagaṇaḥ saha saptarṣibhirvibhum / (22.1) Par.?
tam ṛgbhir astuvan yāvacchaive bhāve śivaḥ sthitaḥ // (22.2) Par.?
śivaṃ śivāya bhūtānāṃ sthitaṃ jñātvā kṛtāñjaliḥ / (23.1) Par.?
bhiyā bhasmapraharaṇas triśirā navalocanaḥ // (23.2) Par.?
jvālāmālākulo raudro hrasvajaṅghodaraḥ kramāt / (24.1) Par.?
krodhāgniruktavān devamahaṃ kiṃ karavāṇi te // (24.2) Par.?
tamuvāceśvaraḥ krodhaṃ jvaro loke bhaviṣyasi / (25.1) Par.?
janmādau nidhane ca tvamapacārāntareṣu ca // (25.2) Par.?
saṃtāpaḥ sārucistṛṣṇā sāṅgamardo hṛdi vyathā / (26.1) Par.?
jvaraprabhāvo janmādau nidhane ca mahattamaḥ // (26.2) Par.?
prakṛtiśca pravṛttiśca prabhāvaśca pradarśitaḥ / (27.1) Par.?
nidāne kāraṇānyaṣṭau pūrvoktāni vibhāgaśaḥ // (27.2) Par.?
ālasyaṃ nayane sāsre jṛmbhaṇaṃ gauravaṃ klamaḥ / (28.1) Par.?
jvalanātapavāyvambubhaktidveṣāvaniścitau // (28.2) Par.?
avipākāsyavairasye hāniśca balavarṇayoḥ / (29.1) Par.?
śīlavaikṛtamalpaṃ ca jvaralakṣaṇamagrajam // (29.2) Par.?
kevalaṃ samanaskaṃ ca jvarādhiṣṭhānamucyate / (30.1) Par.?
śarīraṃ balakālastu nidāne saṃpradarśitaḥ // (30.2) Par.?
jvarapratyātmikaṃ liṅgaṃ saṃtāpo dehamānasaḥ / (31.1) Par.?
jvareṇāviśatā bhūtaṃ na hi kiṃcinna tapyate // (31.2) Par.?
dvividho vidhibhedena jvaraḥ śārīramānasaḥ / (32.1) Par.?
punaśca dvividho dṛṣṭaḥ saumyaścāgneya eva vā // (32.2) Par.?
antarvego bahirvego dvividhaḥ punarucyate / (33.1) Par.?
prākṛto vaikṛtaścaiva sādhyaścāsādhya eva ca // (33.2) Par.?
punaḥ pañcavidho dṛṣṭo doṣakālabalābalāt / (34.1) Par.?
saṃtataḥ satato 'nyedyustṛtīyakacaturthakau // (34.2) Par.?
punarāśrayabhedena dhātūnāṃ saptadhā mataḥ / (35.1) Par.?
bhinnaḥ kāraṇabhedena punaraṣṭavidho jvaraḥ // (35.2) Par.?
śārīro jāyate pūrvaṃ dehe manasi mānasaḥ / (36.1) Par.?
vaicittyamaratirglānirmanasastāpalakṣaṇam // (36.2) Par.?
indriyāṇāṃ ca vaikṛtyaṃ jñeyaṃ saṃtāpalakṣaṇam / (37.1) Par.?
vātapittātmakaḥ śītamuṣṇaṃ vātakaphātmakaḥ // (37.2) Par.?
icchatyubhayametattu jvaro vyāmiśralakṣaṇaḥ / (38.1) Par.?
yogavāhaḥ paraṃ vāyuḥ saṃyogādubhayārthakṛt // (38.2) Par.?
dāhakṛttejasā yuktaḥ śītakṛt somasaṃśrayāt / (39.1) Par.?
antardāho 'dhikastṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ // (39.2) Par.?
sandhyasthiśūlamasvedo doṣavarcovinigrahaḥ / (40.1) Par.?
antarvegasya liṅgāni jvarasyaitāni lakṣayet // (40.2) Par.?
saṃtāpo 'bhyadhiko bāhyastṛṣṇādīnāṃ ca mārdavam / (41.1) Par.?
bahirvegasya liṅgāni sukhasādhyatvameva ca // (41.2) Par.?
prākṛtaḥ sukhasādhyastu vasantaśaradudbhavaḥ / (42.1) Par.?
uṣṇamuṣṇena saṃvṛddhaṃ pittaṃ śaradi kupyati // (42.2) Par.?
citaḥ śīte kaphaścaivaṃ vasante samudīryate / (43.1) Par.?
varṣāsvamlavipākābhir adbhir oṣadhibhis tathā // (43.2) Par.?
saṃcitaṃ pittamudriktaṃ śaradyādityatejasā / (44.1) Par.?
jvaraṃ saṃjanayatyāśu tasya cānubalaḥ kaphaḥ // (44.2) Par.?
prakṛtyaiva visargasya tatra nānaśanādbhayam / (45.1) Par.?
adbhiroṣadhibhiścaiva madhurābhiścitaḥ kaphaḥ // (45.2) Par.?
hemante sūryasaṃtaptaḥ sa vasante prakupyati / (46.1) Par.?
vasante śleṣmaṇā tasmājjvaraḥ samupajāyate // (46.2) Par.?
ādānamadhye tasyāpi vātapittaṃ bhavedanu / (47.1) Par.?
ādāvante ca madhye ca buddhvā doṣabalābalam // (47.2) Par.?
śaradvasantayorvidvāñjvarasya pratikārayet / (48.1) Par.?
kālaprakṛtimuddiśya nirdiṣṭaḥ prākṛto jvaraḥ // (48.2) Par.?
prāyeṇānilayo duḥkhaḥ kāleṣvanyeṣu vaikṛtaḥ / (49.1) Par.?
hetavo vividhāstasya nidāne saṃpradarśitāḥ // (49.2) Par.?
balavatsvalpadoṣeṣu jvaraḥ sādhyo 'nupadravaḥ / (50.1) Par.?
hetubhirbahubhirjāto balibhirbahulakṣaṇaḥ // (50.2) Par.?
jvaraḥ prāṇāntakṛdyaśca śīghramindriyanāśanaḥ / (51.1) Par.?
saptāhādvā daśāhādvā dvādaśāhāttathaiva ca // (51.2) Par.?
sapralāpabhramaśvāsastīkṣṇo hanyājjvaro naram / (52.1) Par.?
jvaraḥ kṣīṇasya śūnasya gambhīro dairgharātrikaḥ // (52.2) Par.?
asādhyo balavān yaśca keśasīmantakṛjjvaraḥ / (53.1) Par.?
srotobhirvisṛtā doṣā guravo rasavāhibhiḥ // (53.2) Par.?
sarvadehānugāḥ stabdhā jvaraṃ kurvanti saṃtatam / (54.1) Par.?
daśāhaṃ dvādaśāhaṃ vā saptāhaṃ vā suduḥsahaḥ // (54.2) Par.?
sa śīghraṃ śīghrakāritvāt praśamaṃ yāti hanti vā / (55.1) Par.?
kāladūṣyaprakṛtibhirdoṣastulyo hi saṃtatam // (55.2) Par.?
niṣpratyanīkaḥ kurute tasmājjñeyaḥ suduḥsahaḥ / (56.1) Par.?
yathā dhātūṃstathā mūtraṃ purīṣaṃ cānilādayaḥ // (56.2) Par.?
yugapaccānupadyante niyamāt saṃtate jvare / (57.1) Par.?
sa śuddhyā vāpyaśuddhyā vā rasādīnām aśeṣataḥ // (57.2) Par.?
saptāhādiṣu kāleṣu praśamaṃ yāti hanti vā / (58.1) Par.?
yadā tu nātiśudhyanti na vā śudhyanti sarvaśaḥ // (58.2) Par.?
dvādaśaite samuddiṣṭāḥ saṃtatasyāśrayāstadā / (59.1) Par.?
visargaṃ dvādaśe kṛtvā divase 'vyaktalakṣaṇam // (59.2) Par.?
durlabhopaśamaḥ kālaṃ dīrghamapyanuvartate / (60.1) Par.?
iti buddhvā jvaraṃ vaidya upakrāmettu saṃtatam // (60.2) Par.?
kriyākramavidhau yuktaḥ prāyaḥ prāgapatarpaṇaiḥ / (61.1) Par.?
raktadhātvāśrayaḥ prāyo doṣaḥ satatakaṃ jvaram // (61.2) Par.?
sapratyanīkaḥ kurute kālavṛddhikṣayātmakam / (62.1) Par.?
ahorātre satatako dvau kālāvanuvartate // (62.2) Par.?
kālaprakṛtidūṣyāṇāṃ prāpyaivānyatamādbalam / (63.1) Par.?
anyedyuṣkaṃ doṣo ruddhvā medovahāḥ sirāḥ // (63.2) Par.?
sapratyanīko janayatyekakālamaharniśi / (64.1) Par.?
doṣo 'sthimajjagaḥ kuryāttṛtīyakacaturthakau // (64.2) Par.?
gatir dvyekāntarānyedyur doṣasyoktānyathā paraiḥ / (65.1) Par.?
anyedyuṣkaṃ jvaraṃ kuryādapi saṃśritya śoṇitam // (65.2) Par.?
māṃsasrotāṃsyanugato janayettu tṛtīyakam / (66.1) Par.?
saṃśrito medaso mārgaṃ doṣaścāpi caturthakam // (66.2) Par.?
anyedyuṣkaḥ pratidinaṃ dinaṃ hitvā tṛtīyakaḥ / (67.1) Par.?
dinadvayaṃ yo viśramya pratyeti sa caturthakaḥ // (67.2) Par.?
adhiśete yathā bhūmiṃ bījaṃ kāle ca rohati / (68.1) Par.?
adhiśete tathā dhātuṃ doṣaḥ kāle ca kupyati // (68.2) Par.?
sa vṛddhiṃ balakālaṃ ca prāpya doṣastṛtīyakam / (69.1) Par.?
caturthakaṃ ca kurute pratyanīkabalakṣayāt // (69.2) Par.?
kṛtvā vegaṃ gatabalāḥ sve sve sthāne vyavasthitāḥ / (70.1) Par.?
punarvivṛddhāḥ sve kāle jvarayanti naraṃ malāḥ // (70.2) Par.?
kaphapittāttrikagrāhī pṛṣṭhādvātakaphātmakaḥ / (71.1) Par.?
vātapittācchirogrāhī trividhaḥ syāttṛtīyakaḥ // (71.2) Par.?
caturthako darśayati prabhāvaṃ dvividhaṃ jvaraḥ / (72.1) Par.?
jaṅghābhyāṃ ślaiṣmikaḥ pūrvaṃ śirasto 'nilasaṃbhavaḥ // (72.2) Par.?
viṣamajvara evānyaścaturthakaviparyayaḥ / (73.1) Par.?
trividho dhāturekaiko dvidhātusthaḥ karoti yam // (73.2) Par.?
prāyaśaḥ sannipātena dṛṣṭaḥ pañcavidho jvaraḥ / (74.1) Par.?
sannipāte tu yo bhūyān sa doṣaḥ parikīrtitaḥ // (74.2) Par.?
ṛtvahorātradoṣāṇāṃ manasaśca balābalāt / (75.1) Par.?
kālamarthavaśāccaiva jvarastaṃ taṃ prapadyate // (75.2) Par.?
gurutvaṃ dainyamudvegaḥ sadanaṃ chardyarocakau / (76.1) Par.?
rasasthite bahistāpaḥ sāṅgamardo vijṛmbhaṇam // (76.2) Par.?
raktoṣṇāḥ piḍakāstṛṣṇā saraktaṃ ṣṭhīvanaṃ muhuḥ / (77.1) Par.?
dāharāgabhramamadapralāpā raktasaṃsthite // (77.2) Par.?
antardāhaḥ satṛṇmohaḥ saglāniḥ sṛṣṭaviṭkatā / (78.1) Par.?
daurgandhyaṃ gātravikṣepo jvare māṃsasthite bhavet // (78.2) Par.?
svedastīvrā pipāsā ca pralāpo vamyabhīkṣṇaśaḥ / (79.1) Par.?
svagandhasyāsahatvaṃ ca medaḥsthe glānyarocakau // (79.2) Par.?
virekavamane cobhe sāsthibhedaṃ prakūjanam / (80.1) Par.?
vikṣepaṇaṃ ca gātrāṇāṃ śvāsaścāsthigate jvare // (80.2) Par.?
hikkā śvāsastathā kāsastamasaścātidarśanam / (81.1) Par.?
marmacchedo bahiḥ śaityaṃ dāho 'ntaścaiva majjage // (81.2) Par.?
śukrasthānagataḥ śukramokṣaṃ kṛtvā vināśya ca / (82.1) Par.?
prāṇaṃ vāyvagnisomaiśca sārdhaṃ gacchatyasau vibhuḥ // (82.2) Par.?
rasaraktāśritaḥ sādhyo medomāṃsagataśca yaḥ / (83.1) Par.?
asthimajjagataḥ kṛcchraḥ śukrastho naiva sidhyati // (83.2) Par.?
hetubhirlakṣaṇaiścoktaḥ pūrvam aṣṭavidho jvaraḥ / (84.1) Par.?
samāsenopadiṣṭasya vyāsataḥ śṛṇu lakṣaṇam // (84.2) Par.?
śiroruk parvaṇāṃ bhedo dāho romṇāṃ praharṣaṇam / (85.1) Par.?
kaṇṭhāsyaśoṣo vamathustṛṣṇā mūrcchā bhramo 'ruciḥ // (85.2) Par.?
svapnanāśo 'tivāgjṛmbhā vātapittajvarākṛtiḥ / (86.1) Par.?
śītako gauravaṃ tandrā staimityaṃ parvaṇāṃ ca ruk // (86.2) Par.?
śirograhaḥ pratiśyāyaḥ kāsaḥ svedāpravartanam / (87.1) Par.?
santāpo madhyavegaśca vātaśleṣmajvarākṛtiḥ // (87.2) Par.?
muhurdāho muhuḥ śītaṃ svedastambho muhurmuhuḥ / (88.1) Par.?
mohaḥ kāso 'rucistṛṣṇā śleṣmapittapravartanam // (88.2) Par.?
liptatiktāsyatā tandrā śleṣmapittajvarākṛtiḥ / (89.1) Par.?
ityete dvandvajāḥ proktāḥ sannipātaja ucyate // (89.2) Par.?
sannipātajvarasyordhvaṃ trayodaśavidhasya hi / (90.1) Par.?
prāksūtritasya vakṣyāmi lakṣaṇaṃ vai pṛthak pṛthak // (90.2) Par.?
bhramaḥ pipāsā dāhaśca gauravaṃ śiraso 'tiruk / (91.1) Par.?
vātapittolbaṇe vidyālliṅgaṃ mandakaphe jvare // (91.2) Par.?
śaityaṃ kāso 'rucistandrāpipāsādāharugvyathāḥ / (92.1) Par.?
vātaśleṣmolbaṇe vyādhau liṅgaṃ pittāvare viduḥ // (92.2) Par.?
chardiḥ śaityaṃ muhurdāhastṛṣṇā moho 'sthivedanā / (93.1) Par.?
mandavāte vyavasyanti liṅgaṃ pittakapholbaṇe // (93.2) Par.?
sandhyasthiśirasaḥ śūlaṃ pralāpo gauravaṃ bhramaḥ / (94.1) Par.?
vātolbaṇe syād dvyanuge tṛṣṇā kaṇṭhāsyaśuṣkatā // (94.2) Par.?
raktaviṇmūtratā dāhaḥ svedastṛḍ balasaṃkṣayaḥ / (95.1) Par.?
mūrcchā ceti tridoṣe syālliṅgaṃ pitte garīyasi // (95.2) Par.?
ālasyārucihṛllāsadāhavamyaratibhramaiḥ / (96.1) Par.?
kapholbaṇaṃ sannipātaṃ tandrākāsena cādiśet // (96.2) Par.?
pratiśyā chardirālasyaṃ tandrārucyagnimārdavam / (97.1) Par.?
hīnavāte pittamadhye liṅgaṃ śleṣmādhike matam // (97.2) Par.?
hāridramūtranetratvaṃ dāhastṛṣṇā bhramo 'ruciḥ / (98.1) Par.?
hīnavāte madhyakaphe liṅgaṃ pittādhike matam // (98.2) Par.?
śirorugvepathuḥ śvāsaḥ pralāpaśchardyarocakau / (99.1) Par.?
hīnapitte madhyakaphe liṅgaṃ syānmārutādhike // (99.2) Par.?
śītako gauravaṃ tandrā pralāpo 'sthiśiro'tiruk / (100.1) Par.?
hīnapitte vātamadhye liṅgaṃ śleṣmādhike viduḥ // (100.2) Par.?
śvāsaḥ kāsaḥ pratiśyāyo mukhaśoṣo 'tipārśvaruk / (101.1) Par.?
kaphahīne pittamadhye liṅgaṃ vātādhike matam // (101.2) Par.?
varcobhedo 'gnidaurbalyaṃ tṛṣṇā dāho 'cirbhramaḥ / (102.1) Par.?
kaphahīne vātamadhye liṅgaṃ pittādhike viduḥ // (102.2) Par.?
sannipātajvarasyordhvamato vakṣyāmi lakṣaṇam / (103.1) Par.?
kṣaṇe dāhaḥ kṣaṇe śītam asthisandhiśirorujā // (103.2) Par.?
sāsrāve kaluṣe rakte nirbhugne cāpi darśane / (104.1) Par.?
sasvanau sarujau karṇau kaṇṭhaḥ śūkairivāvṛtaḥ // (104.2) Par.?
tandrā mohaḥ pralāpaśca kāsaḥ śvāso 'rucirbhramaḥ / (105.1) Par.?
paridagdhā kharasparśā jihvā srastāṅgatā param // (105.2) Par.?
ṣṭhīvanaṃ raktapittasya kaphenonmiśritasya ca / (106.1) Par.?
śiraso loṭhanaṃ tṛṣṇā nidrānāśo hṛdi vyathā // (106.2) Par.?
svedamūtrapurīṣāṇāṃ cirāddarśanamalpaśaḥ / (107.1) Par.?
kṛśatvaṃ nātigātrāṇāṃ pratataṃ kaṇṭhakūjanam // (107.2) Par.?
koṭhānāṃ śyāvaraktānāṃ maṇḍalānāṃ ca darśanam / (108.1) Par.?
mūkatvaṃ srotasāṃ pāko gurutvamudarasya ca // (108.2) Par.?
cirāt pākaśca doṣāṇāṃ sannipātajvarākṛtiḥ / (109.1) Par.?
doṣe vibaddhe naṣṭe 'gnau sarvasampūrṇalakṣaṇaḥ // (109.2) Par.?
sannipātajvaro 'sādhyaḥ kṛcchrasādhyastvato 'nyathā / (110.1) Par.?
nidāne trividhā proktā yā pṛthagjvarākṛtiḥ // (110.2) Par.?
saṃsargasannipātānāṃ tayā coktaṃ svalakṣaṇam / (111.1) Par.?
āganturaṣṭamo yastu sa nirdiṣṭaścaturvidhaḥ // (111.2) Par.?
abhighātābhiṣaṅgābhyāmabhicārābhiśāpataḥ / (112.1) Par.?
śastraloṣṭakaśākāṣṭhamuṣṭyaratnitaladvijaiḥ // (112.2) Par.?
tadvidhaiśca hate gātre jvaraḥ syādabhighātajaḥ / (113.1) Par.?
tatrābhighātaje vāyuḥ prāyo raktaṃ pradūṣayan // (113.2) Par.?
savyathāśophavaivarṇyaṃ karoti sarujaṃ jvaram / (114.1) Par.?
kāmaśokabhayakrodhairabhiṣaktasya yo jvaraḥ // (114.2) Par.?
so 'bhiṣaṅgajvaro jñeyo yaśca bhūtābhiṣaṅgajaḥ / (115.1) Par.?
kāmaśokabhayādvāyuḥ krodhāt pittaṃ trayo malāḥ // (115.2) Par.?
bhūtābhiṣaṅgāt kupyanti bhūtasāmānyalakṣaṇāḥ / (116.1) Par.?
bhūtādhikāre vyākhyātaṃ tadaṣṭavidhalakṣaṇam // (116.2) Par.?
viṣavṛkṣānilasparśāttathānyairviṣasaṃbhavaiḥ / (117.1) Par.?
abhiṣaktasya cāpyāhurjvarameke 'bhiṣaṅgajam // (117.2) Par.?
cikitsayā viṣaghnyaiva sa śamaṃ labhate naraḥ / (118.1) Par.?
abhicārābhiśāpābhyāṃ siddhānāṃ yaḥ pravartate // (118.2) Par.?
sannipātajvaro ghoraḥ sa vijñeyaḥ suduḥsahaḥ / (119.1) Par.?
sannipātajvarasyoktaṃ liṅgaṃ yattasya tat smṛtam // (119.2) Par.?
cittendriyaśarīrāṇāmartayo 'nyāśca naikaśaḥ / (120.1) Par.?
prayogaṃ tvabhicārasya dṛṣṭvā śāpasya caiva hi // (120.2) Par.?
svayaṃ śrutvānumānena lakṣyate praśamena vā / (121.1) Par.?
vaividhyād abhicārasya śāpasya ca tadātmake // (121.2) Par.?
yathākarmaprayogeṇa lakṣaṇaṃ syāt pṛthagvidham / (122.1) Par.?
dhyānaniḥśvāsabahulaṃ liṅgaṃ kāmajvare smṛtam // (122.2) Par.?
śokaje bāṣpabahulaṃ trāsaprāyaṃ bhayajvare / (123.1) Par.?
krodhaje bahusaṃrambhaṃ bhūtāveśe tvamānuṣam // (123.2) Par.?
mūrcchāmohamadaglānibhūyiṣṭhaṃ viṣasaṃbhave / (124.1) Par.?
keṣāṃcid eṣāṃ liṅgānāṃ saṃtāpo jāyate puraḥ // (124.2) Par.?
paścāttulyaṃ tu keṣāṃcid eṣu kāmajvarādiṣu / (125.1) Par.?
kāmādijānāmuddiṣṭaṃ jvarāṇāṃ yadviśeṣaṇam // (125.2) Par.?
kāmādijānāṃ rogāṇāmanyeṣāmapi tat smṛtam / (126.1) Par.?
manasyabhihate pūrvaṃ kāmādyairna tathā balam // (126.2) Par.?
jvaraḥ prāpnoti vātādyairdeho yāvanna dūṣyati / (127.1) Par.?
dehe cābhihate pūrvaṃ vātādyairna tathā balam // (127.2) Par.?
jvaraḥ prāpnoti kāmādyair mano yāvanna dūṣyati / (128.1) Par.?
te pūrvaṃ kevalāḥ paścānnijairvyāmiśralakṣaṇāḥ // (128.2) Par.?
hetvauṣadhaviśiṣṭāśca bhavantyāgantavo jvarāḥ / (129.1) Par.?
saṃsṛṣṭāḥ saṃnipatitāḥ pṛthagvā kupitā malāḥ // (129.2) Par.?
rasākhyaṃ dhātumanvetya paktiṃ sthānānnirasya ca / (130.1) Par.?
svena tenoṣmaṇā caiva kṛtvā dehoṣmaṇo balam // (130.2) Par.?
srotāṃsi ruddhvā samprāptāḥ kevalaṃ dehamulbaṇāḥ / (131.1) Par.?
saṃtāpamadhikaṃ dehe janayanti narastadā // (131.2) Par.?
bhavaty atyuṣṇasarvāṅgo jvaritastena cocyate / (132.1) Par.?
srotasāṃ saṃniruddhatvāt svedaṃ nā nādhigacchati // (132.2) Par.?
svasthānāt pracyute cāgnau prāyaśastaruṇe jvare / (133.1) Par.?
aruciścāvipākaśca gurutvamudarasya ca // (133.2) Par.?
hṛdayasyāviśuddhiśca tandrā cālasyameva ca / (134.1) Par.?
jvaro 'visargī balavān doṣāṇāmapravartanam // (134.2) Par.?
lālāpraseko hṛllāsaḥ kṣunnāśo virasaṃ mukham / (135.1) Par.?
stabdhasuptagurutvaṃ ca gātrāṇāṃ bahumūtratā // (135.2) Par.?
na viḍ jīrṇā na ca glānirjvarasyāmasya lakṣaṇam / (136.1) Par.?
jvaravego 'dhikastṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ // (136.2) Par.?
malapravṛttirutkleśaḥ pacyamānasya lakṣaṇam / (137.1) Par.?
kṣut kṣāmatā laghutvaṃ ca gātrāṇāṃ jvaramārdavam // (137.2) Par.?
doṣapravṛttiraṣṭāho nirāmajvaralakṣaṇam / (138.1) Par.?
Therapy
navajvare divāsvapnasnānābhyaṅgānnamaithunam // (138.2) Par.?
krodhapravātavyāyāmān kaṣāyāṃśca vivarjayet / (139.1) Par.?
jvare laṅghanamevādāvupadiṣṭamṛte jvarāt // (139.2) Par.?
kṣayānilabhayakrodhakāmaśokaśramodbhavāt / (140.1) Par.?
laṅghanena kṣayaṃ nīte doṣe saṃdhukṣite 'nale // (140.2) Par.?
vijvaratvaṃ laghutvaṃ ca kṣuccaivāsyopajāyate / (141.1) Par.?
prāṇāvirodhinā cainaṃ laṅghanenopapādayet // (141.2) Par.?
balādhiṣṭhānamārogyaṃ yadartho 'yaṃ kriyākramaḥ / (142.1) Par.?
laṅghanaṃ svedanaṃ kālo yavāgvastiktako rasaḥ // (142.2) Par.?
pācanānyavipakvānāṃ doṣāṇāṃ taruṇe jvare / (143.1) Par.?
tṛṣyate salilaṃ coṣṇaṃ dadyādvātakaphajvare // (143.2) Par.?
madyotthe paittike cātha śītalaṃ tiktakaiḥ śṛtam / (144.1) Par.?
dīpanaṃ pācanaṃ caiva jvaraghnamubhayaṃ hi tat // (144.2) Par.?
srotasāṃ śodhanaṃ balyaṃ rucisvedakaraṃ śivam / (145.1) Par.?
mustaparpaṭakośīracandanodīcyanāgaraiḥ // (145.2) Par.?
śṛtaśītaṃ jalaṃ dadyāt pipāsājvaraśāntaye / (146.1) Par.?
kaphapradhānānutkliṣṭān doṣānāmāśayasthitān // (146.2) Par.?
buddhvā jvarakarān kāle vamyānāṃ vamanairharet / (147.1) Par.?
anupasthitadoṣāṇāṃ vamanaṃ taruṇe jvare // (147.2) Par.?
hṛdrogaṃ śvāsamānāhaṃ mohaṃ ca janayedbhṛśam / (148.1) Par.?
sarvadehānugāḥ sāmā dhātusthā asunirharāḥ // (148.2) Par.?
doṣāḥ phalānāmāmānāṃ svarasā iva sātyayāḥ / (149.1) Par.?
vamitaṃ laṅghitaṃ kāle yavāgūbhirupācaret // (149.2) Par.?
yathāsvauṣadhasiddhābhirmaṇḍapūrvābhirāditaḥ / (150.1) Par.?
yāvajjvaramṛdūbhāvāt ṣaḍahaṃ vā vicakṣaṇaḥ // (150.2) Par.?
tasyāgnirdīpyate tābhiḥ samidbhiriva pāvakaḥ / (151.1) Par.?
tāśca bheṣajasaṃyogāllaghutvāccāgnidīpanāḥ // (151.2) Par.?
vātamūtrapurīṣāṇāṃ doṣāṇāṃ cānulomanāḥ / (152.1) Par.?
svedanāya dravoṣṇatvād dravatvāt tṛṭpraśāntaye // (152.2) Par.?
āhārabhāvāt prāṇāya saratvāllāghavāya ca / (153.1) Par.?
jvaraghnyo jvarasātmyatvāttasmāt peyābhirāditaḥ // (153.2) Par.?
jvarānupacareddhīmānṛte madyasamutthitāt / (154.1) Par.?
madātyaye madyanitye grīṣme pittakaphādhike // (154.2) Par.?
ūrdhvage raktapitte ca yavāgūrna hitā jvare / (155.1) Par.?
tatra tarpaṇamevāgre prayojyaṃ lājasaktubhiḥ // (155.2) Par.?
jvarāpahaiḥ phalarasairyuktaṃ samadhuśarkaram / (156.1) Par.?
tataḥ sātmyabalāpekṣī bhojayejjīrṇatarpaṇam // (156.2) Par.?
tanunā mudgayūṣeṇa jāṅgalānāṃ rasena vā / (157.1) Par.?
annakāleṣu cāpyasmai vidheyaṃ dantadhāvanam // (157.2) Par.?
yo 'sya vaktrarasastasmādviparītaṃ priyaṃ ca yat / (158.1) Par.?
tadasya mukhavaiśadyaṃ prakāṅkṣāṃ cānnapānayoḥ // (158.2) Par.?
dhatte rasaviśeṣāṇāmabhijñatvaṃ karoti yat / (159.1) Par.?
viśodhya drumaśākhāgrairāsyaṃ prakṣālya cāsakṛt // (159.2) Par.?
mastvikṣurasamadyādyair yathāhāram avāpnuyāt / (160.1) Par.?
pācanaṃ śamanīyaṃ vā kaṣāyaṃ pāyayedbhiṣak // (160.2) Par.?
jvaritaṃ ṣaḍahe 'tīte laghvannapratibhojitam / (161.1) Par.?
stabhyante na vipacyante kurvanti viṣamajvaram // (161.2) Par.?
doṣā baddhāḥ kaṣāyeṇa stambhitvāttaruṇe jvare / (162.1) Par.?
na tu kalpanamuddiśya kaṣāyaḥ pratiṣidhyate // (162.2) Par.?
yaḥ kaṣāyakaṣāyaḥ syāt sa varjyastaruṇajvare / (163.1) Par.?
yūṣairamlairanamlairvā jāṅgalairvā rasairhitaiḥ // (163.2) Par.?
daśāhaṃ yāvadaśnīyāllaghvannaṃ jvaraśāntaye / (164.1) Par.?
ata ūrdhvaṃ kaphe mande vātapittottare jvare // (164.2) Par.?
paripakveṣu doṣeṣu sarpiṣpānaṃ yathāmṛtam / (165.1) Par.?
nirdaśāhamapi jñātvā kaphottaramalaṅghitam // (165.2) Par.?
na sarpiḥ pāyayedvaidyaḥ kaṣāyaistamupācaret / (166.1) Par.?
yāvallaghutvādaśanaṃ dadyānmāṃsarasena ca // (166.2) Par.?
balaṃ hyalaṃ nigrahāya doṣāṇāṃ balakṛcca tat / (167.1) Par.?
dāhatṛṣṇāparītasya vātapittottaraṃ jvaram // (167.2) Par.?
baddhapracyutadoṣaṃ vā nirāmaṃ payasā jayet / (168.1) Par.?
kriyābhirābhiḥ praśamaṃ na prayāti yadā jvaraḥ // (168.2) Par.?
akṣīṇabalamāṃsāgneḥ śamayettaṃ virecanaiḥ / (169.1) Par.?
jvarakṣīṇasya na hitaṃ vamanaṃ na virecanam // (169.2) Par.?
kāmaṃ tu payasā tasya nirūhairvā harenmalān / (170.1) Par.?
nirūho balam agniṃ ca vijvaratvaṃ mudaṃ rucim // (170.2) Par.?
paripakveṣu doṣeṣu prayuktaḥ śīghramāvahet / (171.1) Par.?
pittaṃ vā kaphapittaṃ vā pittāśayagataṃ haret // (171.2) Par.?
sraṃsanaṃ trīnmalān bastirharet pakvāśayasthitān / (172.1) Par.?
jvare purāṇe saṃkṣīṇe kaphapitte dṛḍhāgnaye // (172.2) Par.?
rūkṣabaddhapurīṣāya pradadyādanuvāsanam / (173.1) Par.?
gaurave śirasaḥ śūle vibaddheṣvindriyeṣu ca // (173.2) Par.?
jīrṇajvare rucikaraṃ kuryānmūrdhavirecanam / (174.1) Par.?
abhyaṅgāṃśca pradehāṃśca pariṣekāvagāhane // (174.2) Par.?
vibhajya śītoṣṇakṛtaṃ kuryājjīrṇe jvare bhiṣak / (175.1) Par.?
tairāśu praśamaṃ yāti bahirmārgagato jvaraḥ // (175.2) Par.?
labhante sukhamaṅgāni balaṃ varṇaśca vardhate / (176.1) Par.?
dhūpanāñjanayogaiśca yānti jīrṇajvarāḥ śamam // (176.2) Par.?
tvaṅmātraśeṣā yeṣāṃ ca bhavatyāganturanvayaḥ / (177.1) Par.?
iti kriyākramaḥ siddho jvaraghnaḥ saṃprakāśitaḥ // (177.2) Par.?
yeṣāṃ tveṣa kramastāni dravyāṇyūrdhvamataḥ śṛṇu / (178.1) Par.?
raktaśālyādayaḥ śastāḥ purāṇāḥ ṣaṣṭikaiḥ saha // (178.2) Par.?
yavāgvodanalājārthe jvaritānāṃ jvarāpahāḥ / (179.1) Par.?
lājapeyāṃ sukhajarāṃ pippalīnāgaraiḥ śṛtām // (179.2) Par.?
pibejjvarī jvaraharāṃ kṣudvānalpāgnirāditaḥ / (180.1) Par.?
amlābhilāṣī tāmeva dāḍimāmlāṃ sanāgarām // (180.2) Par.?
sṛṣṭaviṭ paittiko vātha śītāṃ madhuyutāṃ pibet / (181.1) Par.?
peyāṃ vā raktaśālīnāṃ pārśvabastiśiroruji // (181.2) Par.?
śvadaṃṣṭrākaṇṭakāribhyāṃ siddhāṃ jvaraharāṃ pibet / (182.1) Par.?
jvarātisārī peyāṃ vā pibet sāmlāṃ śṛtāṃ naraḥ // (182.2) Par.?
pṛśniparṇībalābilvanāgarotpaladhānyakaiḥ / (183.1) Par.?
śṛtāṃ vidārīgandhādyair dīpanīṃ svedanīṃ naraḥ // (183.2) Par.?
kāsī śvāsī ca hikkī ca yavāgūṃ jvaritaḥ pibet / (184.1) Par.?
vibaddhavarcāḥ sayavāṃ pippalyāmalakaiḥ śṛtām // (184.2) Par.?
sarpiṣmatīṃ pibet peyāṃ jvarī doṣānulomanīm / (185.1) Par.?
koṣṭhe vibaddhe saruji pibet peyāṃ śṛtāṃ jvarī // (185.2) Par.?
mṛdvīkāpippalīmūlacavyāmalakanāgaraiḥ / (186.1) Par.?
pibet sabilvāṃ peyāṃ vā jvare saparikartike // (186.2) Par.?
balāvṛkṣāmlakolāmlakalaśīdhāvanīśṛtām / (187.1) Par.?
asvedanidrastṛṣṇārtaḥ pibet peyāṃ saśarkarām // (187.2) Par.?
nāgarāmalakaiḥ siddhāṃ ghṛtabhṛṣṭāṃ jvarāpahām / (188.1) Par.?
mudgānmasūrāṃścaṇakān kulatthān samakuṣṭakān // (188.2) Par.?
yūṣārthe yūṣasātmyānāṃ jvaritānāṃ pradāpayet / (189.1) Par.?
paṭolapatraṃ saphalaṃ kulakaṃ pāpacelikam // (189.2) Par.?
karkoṭakaṃ kaṭhillaṃ ca vidyācchākaṃ jvare hitam / (190.1) Par.?
lāvān kapiñjalāneṇāṃścakorān upacakrakān // (190.2) Par.?
kuraṅgān kālapucchāṃśca hariṇān pṛṣatāñchaśān / (191.1) Par.?
pradadyānmāṃsasātmyāya jvaritāya jvarāpahān // (191.2) Par.?
īṣadamlān anamlān vā sarān kāle vicakṣaṇaḥ / (192.1) Par.?
kukkuṭāṃśca mayūrāṃśca tittirikrauñcavartakān // (192.2) Par.?
gurūṣṇatvānna śaṃsanti jvare keciccikitsakāḥ / (193.1) Par.?
laṅghanenānilabalaṃ jvare yadyadhikaṃ bhavet // (193.2) Par.?
bhiṣaṅmātrāvikalpajño dadyāttānapi kālavit / (194.1) Par.?
gharmāmbu cānupānārthaṃ tṛṣitāya pradāpayet // (194.2) Par.?
madyaṃ vā madyasātmyāya yathādoṣaṃ yathābalam / (195.1) Par.?
gurūṣṇasnigdhamadhurān kaṣāyāṃśca navajvare // (195.2) Par.?
āhārān doṣapaktyarthaṃ prāyaśaḥ parivarjayet / (196.1) Par.?
annapānakramaḥ siddho jvaraghnaḥ saṃprakāśitaḥ // (196.2) Par.?
ata ūrdhvaṃ pravakṣyante kaṣāyā jvaranāśanāḥ / (197.1) Par.?
pākyaṃ śītakaṣāyaṃ vā mustaparpaṭakaṃ pibet // (197.2) Par.?
sanāgaraṃ parpaṭakaṃ pibedvā sadurālabham / (198.1) Par.?
kirātatiktakaṃ mustaṃ guḍūcīṃ viśvabheṣajam // (198.2) Par.?
pāṭhāmuśīraṃ sodīcyaṃ pibedvā jvaraśāntaye / (199.1) Par.?
jvaraghnā dīpanāścaite kaṣāyā doṣapācanāḥ // (199.2) Par.?
tṛṣṇārucipraśamanā mukhavairasyanāśanāḥ / (200.1) Par.?
kaliṅgakāḥ paṭolasya patraṃ kaṭukarohiṇī // (200.2) Par.?
paṭolaḥ sārivā mustaṃ pāṭhā kaṭukarohiṇī / (201.1) Par.?
nimbaḥ paṭolastriphalā mṛdvīkā mustavatsakau // (201.2) Par.?
kirātatiktamamṛtā candanaṃ viśvabheṣajam / (202.1) Par.?
guḍūcyāmalakaṃ mustamardhaślokasamāpanāḥ // (202.2) Par.?
kaṣāyāḥ śamayantyāśu pañca pañcavidhāñjvarān / (203.1) Par.?
saṃtataṃ satatānyedyustṛtīyakacaturthakān // (203.2) Par.?
vatsakāragvadhau pāṭhāṃ ṣaḍgranthāṃ kaṭurohiṇīm / (204.1) Par.?
mūrvāṃ sātiviṣāṃ nimbaṃ paṭolaṃ dhanvayāsakam // (204.2) Par.?
vacāṃ mustamuśīraṃ ca madhukaṃ triphalāṃ balām / (205.1) Par.?
pākyaṃ śītakaṣāyaṃ vā pibejjvaraharaṃ naraḥ // (205.2) Par.?
madhūkamustamṛdvīkākāśmaryāṇi parūṣakam / (206.1) Par.?
trāyamāṇāmuśīraṃ ca triphalāṃ kaṭurohiṇīm // (206.2) Par.?
pītvā niśi sthitaṃ janturjvarācchīghraṃ vimucyate / (207.1) Par.?
jātyāmalakamustāni tadvaddhanvayavāsakam // (207.2) Par.?
vibaddhadoṣo jvaritaḥ kaṣāyaṃ saguḍaṃ pibet / (208.1) Par.?
triphalāṃ trāyamāṇāṃ ca mṛdvīkāṃ kaṭurohiṇīm // (208.2) Par.?
pittaśleṣmaharastveṣa kaṣāyo hyānulomikaḥ / (209.1) Par.?
trivṛtāśarkarāyuktaḥ pittaśleṣmajvarāpahaḥ // (209.2) Par.?
bṛhatyau vatsakaṃ mustaṃ devadāru mahauṣadham / (210.1) Par.?
kolavallī ca yogo 'yaṃ saṃnipātajvarāpahaḥ // (210.2) Par.?
śaṭī puṣkaramūlaṃ ca vyāghrī śṛṅgī durālabhā / (211.1) Par.?
guḍūcī nāgaraṃ pāṭhā kirātaṃ kaṭurohiṇī // (211.2) Par.?
eṣa śaṭyādiko vargaḥ sannipātajvarāpahaḥ / (212.1) Par.?
kāsahṛdgrahapārśvārtiśvāsatandrāsu śasyate // (212.2) Par.?
bṛhatyau pauṣkaraṃ bhārgī śaṭī śṛṅgī durālabhā / (213.1) Par.?
vatsakasya ca bījāni paṭolaṃ kaṭurohiṇī // (213.2) Par.?
bṛhatyādirgaṇaḥ proktaḥ sannipātajvarāpahaḥ / (214.1) Par.?
kāsādiṣu ca sarveṣu dadyāt sopadraveṣu ca // (214.2) Par.?
kaṣāyāśca yavāgvaśca pipāsājvaranāśanāḥ / (215.1) Par.?
nirdiṣṭā bheṣajādhyāye bhiṣaktānapi yojayet // (215.2) Par.?
jvarāḥ kaṣāyairvamanairlaṅghanairlaghubhojanaiḥ / (216.1) Par.?
rūkṣasya ye na śāmyanti sarpisteṣāṃ bhiṣagjitam // (216.2) Par.?
rūkṣaṃ tejo jvarakaraṃ tejasā rūkṣitasya ca / (217.1) Par.?
yaḥ syādanubalo dhātuḥ snehavadhyaḥ sa cānilaḥ // (217.2) Par.?
kaṣāyāḥ sarva evaite sarpiṣā saha yojitāḥ / (218.1) Par.?
prayojyā jvaraśāntyarthamagnisaṃdhukṣaṇāḥ śivāḥ // (218.2) Par.?
pippalyaścandanaṃ mustamuśīraṃ kaṭurohiṇī / (219.1) Par.?
kaliṅgakāstāmalakī sārivātiviṣā sthirā // (219.2) Par.?
drākṣāmalakabilvāni trāyamāṇā nidigdhikā / (220.1) Par.?
siddhametairghṛtaṃ sadyo jīrṇajvaramapohati // (220.2) Par.?
kṣayaṃ kāsaṃ śiraḥśūlaṃ pārśvaśūlaṃ halīmakam / (221.1) Par.?
aṃsābhitāpamagniṃ ca viṣamaṃ saṃniyacchati // (221.2) Par.?
vasāṃ guḍūcīṃ triphalāṃ trāyamāṇāṃ yavāsakam / (222.1) Par.?
paktvā tena kaṣāyeṇa payasā dviguṇena ca // (222.2) Par.?
pippalīmustamṛdvīkācandanotpalanāgaraiḥ / (223.1) Par.?
kalkīkṛtaiśca vipacedghṛtaṃ jīrṇajvarāpaham // (223.2) Par.?
balāṃ śvadaṃṣṭrāṃ bṛhatīṃ kalasīṃ dhāvanīṃ sthirām / (224.1) Par.?
nimbaṃ parpaṭakaṃ mustaṃ trāyamāṇāṃ durālabhām // (224.2) Par.?
kṛtvā kaṣāyaṃ peṣyārthe dadyāttāmalakīṃ śaṭīm / (225.1) Par.?
drākṣāṃ puṣkaramūlaṃ ca medāmāmalakāni ca // (225.2) Par.?
ghṛtaṃ payaśca tat siddhaṃ sarpirjvaraharaṃ param / (226.1) Par.?
kṣayakāsaśiraḥśūlapārśvaśūlāṃsatāpanut // (226.2) Par.?
jvaribhyo bahudoṣebhya ūrdhvaṃ cādhaśca buddhimān / (227.1) Par.?
dadyāt saṃśodhanaṃ kāle kalpe yadupadekṣyate // (227.2) Par.?
madanaṃ pippalībhirvā kaliṅgairmadhukena vā / (228.1) Par.?
yuktamuṣṇāmbunā peyaṃ vamanaṃ jvaraśāntaye // (228.2) Par.?
kṣaudrāmbunā rasenekṣorathavā lavaṇāmbunā / (229.1) Par.?
jvare pracchardanaṃ śastaṃ madyairvā tarpaṇena vā // (229.2) Par.?
mṛdvīkāmalakānāṃ vā rasaṃ praskandanaṃ pibet / (230.1) Par.?
rasamāmalakānāṃ vā ghṛtabhṛṣṭaṃ jvarāpaham // (230.2) Par.?
lihyādvā traivṛtaṃ cūrṇaṃ saṃyuktaṃ madhusarpiṣā / (231.1) Par.?
pibedvā kṣaudramāvāpya saghṛtaṃ triphalārasam // (231.2) Par.?
āragvadhaṃ vā payasā mṛdvīkānāṃ rasena vā / (232.1) Par.?
trivṛtāṃ trāyamāṇāṃ vā payasā jvaritaḥ pibet // (232.2) Par.?
jvarādvimucyate pītvā mṛdvīkābhiḥ sahābhayām / (233.1) Par.?
payo 'nupānamuṣṇaṃ vā pītvā drākṣārasaṃ naraḥ // (233.2) Par.?
kāsācchvāsācchiraḥśūlāt pārśvaśūlāccirajvarāt / (234.1) Par.?
mucyate jvaritaḥ pītvā pañcamūlīśṛtaṃ payaḥ // (234.2) Par.?
eraṇḍamūlotkvathitaṃ jvarāt saparikartikāt / (235.1) Par.?
payo vimucyate pītvā tadvadbilvaśalāṭubhiḥ // (235.2) Par.?
trikaṇṭakabalāvyāghrīguḍanāgarasādhitam / (236.1) Par.?
varcomūtravibandhaghnaṃ śophajvaraharaṃ payaḥ // (236.2) Par.?
sanāgaraṃ samṛdvīkaṃ saghṛtakṣaudraśarkaram / (237.1) Par.?
śṛtaṃ payaḥ sakharjūraṃ pipāsājvaranāśanam // (237.2) Par.?
caturguṇenāmbhasā vā śṛtaṃ jvaraharaṃ payaḥ / (238.1) Par.?
dhāroṣṇaṃ vā payaḥ sadyo vātapittajvaraṃ jayet // (238.2) Par.?
jīrṇajvarāṇāṃ sarveṣāṃ payaḥ praśamanaṃ param / (239.1) Par.?
peyaṃ taduṣṇaṃ śītaṃ vā yathāsvaṃ bheṣajaiḥ śṛtam // (239.2) Par.?
prayojayejjvaraharānnirūhān sānuvāsanān / (240.1) Par.?
pakvāśayagate doṣe vakṣyante ye ca siddhiṣu // (240.2) Par.?
paṭolāriṣṭapatrāṇi sośīraścaturaṅgulaḥ / (241.1) Par.?
hrīberaṃ rohiṇī tiktā śvadaṃṣṭrā madanāni ca // (241.2) Par.?
sthirā balā ca tat sarvaṃ payasyardhodake śṛtam / (242.1) Par.?
kṣīrāvaśeṣaṃ niryūhaṃ saṃyuktaṃ madhusarpiṣā // (242.2) Par.?
kalkairmadanamustānāṃ pippalyā madhukasya ca / (243.1) Par.?
vatsakasya ca saṃyuktaṃ bastiṃ dadyājjvarāpaham // (243.2) Par.?
śuddhe mārge hṛte doṣe viprasanneṣu dhātuṣu / (244.1) Par.?
gatāṅgaśūlo laghvaṅgaḥ sadyo bhavati vijvaraḥ // (244.2) Par.?
āragvadhamuśīraṃ ca madanasya phalaṃ tathā / (245.1) Par.?
catasraḥ parṇinīścaiva niryūhamupakalpayet // (245.2) Par.?
priyaṅgurmadanaṃ mustaṃ śatāhvā madhuyaṣṭikā / (246.1) Par.?
kalkaḥ sarpirguḍaḥ kṣaudraṃ jvaraghno bastiruttamaḥ // (246.2) Par.?
guḍūcīṃ trāyamāṇāṃ ca candanaṃ madhukaṃ vṛṣam / (247.1) Par.?
sthirāṃ balāṃ pṛśniparṇīṃ madanaṃ ceti sādhayet // (247.2) Par.?
rasaṃ jāṅgalamāṃsasya rasena sahitaṃ bhiṣak / (248.1) Par.?
pippalīphalamustānāṃ kalkena madhukasya ca // (248.2) Par.?
īṣatsalavaṇaṃ yuktyā nirūhaṃ madhusarpiṣā / (249.1) Par.?
jvarapraśamanaṃ dadyādbalasvedarucipradam // (249.2) Par.?
jīvantīṃ madhukaṃ medāṃ pippalīṃ madanaṃ vacām / (250.1) Par.?
ṛddhiṃ rāsnāṃ balāṃ viśvaṃ śatapuṣpāṃ śatāvarīm // (250.2) Par.?
piṣṭvā kṣīraṃ jalaṃ sarpistailaṃ ca vipacedbhiṣak / (251.1) Par.?
ānuvāsanikaṃ snehametaṃ vidyājjvarāpaham // (251.2) Par.?
paṭolapicumardābhyāṃ guḍūcyā madhukena ca / (252.1) Par.?
madanaiśca śṛtaḥ sneho jvaraghnamanuvāsanam // (252.2) Par.?
candanāgurukāśmaryapaṭolamadhukotpalaiḥ / (253.1) Par.?
siddhaḥ sneho jvaraharaḥ snehabastiḥ praśasyate // (253.2) Par.?
yaduktaṃ bheṣajādhyāye vimāne rogabheṣaje / (254.1) Par.?
śirovirecanaṃ kuryādyuktijñastajjvarāpaham // (254.2) Par.?
yacca nāvanikaṃ tailaṃ yāśca prāgdhūmavartayaḥ / (255.1) Par.?
mātrāśitīye nirdiṣṭāḥ prayojyāstā jvareṣvapi // (255.2) Par.?
abhyaṅgāṃśca pradehāṃśca pariṣekāṃśca kārayet / (256.1) Par.?
yathābhilāṣaṃ śītoṣṇaṃ vibhajya dvividhaṃ jvaram // (256.2) Par.?
sahasradhautaṃ sarpirvā tailaṃ vā candanādikam / (257.1) Par.?
dāhajvarapraśamanaṃ dadyād abhyañjanaṃ bhiṣak // (257.2) Par.?
atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet / (258.1) Par.?
tena kaṣāyeṇa dviguṇitapayasā teṣāmeva ca kalkena kaṣāyārdhamātraṃ mṛdvagninā sādhayettailam / (258.2) Par.?
etat tailamabhyaṅgāt sadyo dāhajvaramapanayati / (258.3) Par.?
etaireva cauṣadhairaślakṣṇapiṣṭaiḥ suśītaiḥ pradehaṃ kārayet / (258.4) Par.?
etaireva ca śṛtaśītaṃ salilamavagāhapariṣekārthaṃ prayuñjīta // (258.5) Par.?
iti candanādyaṃ tailam / (259.1) Par.?
madhvāranālakṣīradadhighṛtasalilasekāvagāhāśca sadyo dāhajvaramapanayanti śītasparśatvāt // (259.2) Par.?
bhavanti cātra / (260.1) Par.?
pauṣkareṣu suśīteṣu padmotpaladaleṣu ca / (260.2) Par.?
kadalīnāṃ ca patreṣu kṣaumeṣu vimaleṣu ca // (260.3) Par.?
candanodakaśīteṣu śīte dhārāgṛhe 'pi vā / (261.1) Par.?
himāmbusikte sadane dāhārtaḥ saṃviśet sukham // (261.2) Par.?
hemaśaṅkhapravālānāṃ maṇīnāṃ mauktikasya ca / (262.1) Par.?
candanodakaśītānāṃ saṃsparśānurasān spṛśet // (262.2) Par.?
sragbhirnīlotpalaiḥ padmairvyajanairvividhairapi / (263.1) Par.?
śītavātāvahair vyajyeccandanodakavarṣibhiḥ // (263.2) Par.?
nadyastaḍāgāḥ padminyo hradāśca vimalodakāḥ / (264.1) Par.?
avagāhe hitā dāhatṛṣṇāglānijvarāpahāḥ // (264.2) Par.?
priyāḥ pradakṣiṇācārāḥ pramadāścandanokṣitāḥ / (265.1) Par.?
sāntvayeyuḥ paraiḥ kāmairmaṇimauktikabhūṣaṇāḥ // (265.2) Par.?
śītāni cānnapānāni śītānyupavanāni ca / (266.1) Par.?
vāyavaścandrapādāśca śītā dāhajvarāpahāḥ // (266.2) Par.?
athoṣṇābhiprāyiṇāṃ jvaritānām abhyaṅgādīn upakramān upadekṣyāmaḥ agurukuṣṭhatagarapatranaladaśaileyadhyāmakahareṇukāsthauṇeyaka kṣemakailāvarāṅgadalapuratamālapatrabhūtīkarohiṣasaralaśallakī devadārvagnimanthabilvasyonākakāśmaryapāṭalāpunarnavā vṛścīrakaṇṭakārībṛhatīśālaparṇīpṛśniparṇīmāṣaparṇīmudgaparṇīgokṣurakairaṇḍaśobhāñjanakavaruṇārkacirabilvatilvaka śaṭīpuṣkaramūlagaṇḍīrorubūkapattūrākṣīvāśmantakaśigrumātuluṅgapīlukamūlakaparṇītilaparṇīpīluparṇīmeṣaśṛṅgī hiṃsrādantaśaṭhairāvatakabhallātakāsphotakāṇḍīrātmajaikeṣīkākarañjadhānyakājamodapṛthvīkāsumukhasurasakuṭherakakālamālakaparṇāsakṣavakaphaṇijjhaka bhūstṛṇaśṛṅgaverapippalīsarṣapāśvagandhārāsnāruhārohāvacābalātibalāguḍūcī śatapuṣpāśītavallīnākulīgandhanākulīśvetājyotiṣmatīcitrakādhyaṇḍāmlacāṅgerītilabadarakulatthamāṣāṇām evaṃvidhānām anyeṣāṃ coṣṇavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet tena kaṣāyeṇa teṣāmeva ca kalkena surāsauvīrakatuṣodakamaireyamedakadadhimaṇḍāranālakaṭvaraprativinītena tailapātraṃ vipācayet / (267.1) Par.?
tena sukhoṣṇena tailenoṣṇābhiprāyiṇaṃ jvaritamabhyañjyāt tathā śītajvaraḥ praśāmyati etaireva cauṣadhaiḥ ślakṣṇapiṣṭaiḥ sukhoṣṇaiḥ pradehaṃ kārayet etaireva ca śṛtaṃ sukhoṣṇaṃ salilamavagāhanārthaṃ pariṣekārthaṃ ca prayuñjīta śītajvarapraśamārtham // (267.2) Par.?
bhavanti cātra / (268.1) Par.?
trayodaśavidhaḥ svedaḥ svedādhyāye nidarśitaḥ / (268.2) Par.?
mātrākālavidā yuktaḥ sa ca śītajvarāpahaḥ // (268.3) Par.?
sā kuṭī tacca śayanaṃ taccāvacchādanaṃ jvaram / (269.1) Par.?
śītaṃ praśamayantyāśu dhūpāścāgurujā ghanāḥ // (269.2) Par.?
cārūpacitagātryaśca taruṇyo yauvanoṣmaṇā / (270.1) Par.?
āśleṣācchamayantyāśu pramadāḥ śiśirajvaram // (270.2) Par.?
svedanānyannapānāni vātaśleṣmaharāṇi ca / (271.1) Par.?
śītajvaraṃ jayantyāśu saṃsargabalayojanāt // (271.2) Par.?
vātaje śramaje caiva purāṇe kṣataje jvare / (272.1) Par.?
laṅghanaṃ na hitaṃ vidyācchamanaistānupācaret // (272.2) Par.?
vikṣipyāmāśayoṣmāṇaṃ yasmādgatvā rasaṃ nṛṇām / (273.1) Par.?
jvaraṃ kurvanti doṣāstu hīyate 'gnibalaṃ tataḥ // (273.2) Par.?
yathā prajvalito vahniḥ sthālyāmindhanavānapi / (274.1) Par.?
na pacatyodanaṃ samyaganilaprerito bahiḥ // (274.2) Par.?
paktisthānāttathā doṣairūṣmā kṣipto bahirnṛṇām / (275.1) Par.?
na pacatyabhyavahṛtaṃ kṛcchrāt pacati vā laghu // (275.2) Par.?
ato 'gnibalarakṣārthaṃ laṅghanādikramo hitaḥ / (276.1) Par.?
saptāhena hi pacyante saptadhātugatā malāḥ // (276.2) Par.?
nirāmaścāpyataḥ prokto jvaraḥ prāyo 'ṣṭame 'hani / (277.1) Par.?
udīrṇadoṣas tvalpāgnir aśnan guru viśeṣataḥ // (277.2) Par.?
mucyate sahasā prāṇaiściraṃ kliśyati vā naraḥ / (278.1) Par.?
etasmātkāraṇādvidvān vātike 'pyādito jvare // (278.2) Par.?
nāti gurvati vā snigdhaṃ bhojayet sahasā naram / (279.1) Par.?
jvare mārutaje tv ādāv anapekṣyāpi hi kramam // (279.2) Par.?
kuryānniranubandhānāmabhyaṅgādīnupakramān / (280.1) Par.?
pāyayitvā kaṣāyaṃ ca bhojayedrasabhojanam // (280.2) Par.?
jīrṇajvaraharaṃ kuryāt sarvaśaścāpyupakramam / (281.1) Par.?
śleṣmalānāmavātānāṃ jvaro 'nuṣṇaḥ kaphādhikaḥ // (281.2) Par.?
paripākaṃ na saptāhenāpi yāti mṛdūṣmaṇām / (282.1) Par.?
taṃ krameṇa yathoktena laṅghanālpāśanādinā // (282.2) Par.?
ā daśāham upakramya kaṣāyādyairupācaret / (283.1) Par.?
sāmā ye ye ca kaphajāḥ kaphapittajvarāśca ye // (283.2) Par.?
laṅghanaṃ laṅghanīyoktaṃ teṣu kāryaṃ prati prati / (284.1) Par.?
vamanaiśca virekaiśca bastibhiśca yathākramam // (284.2) Par.?
jvarānupacareddhīmān kaphapittānilodbhavān / (285.1) Par.?
saṃsṛṣṭān saṃnipatitān buddhvā taratamaiḥ samaiḥ // (285.2) Par.?
jvarān doṣakramāpekṣī yathoktairauṣadhairjayet / (286.1) Par.?
vardhanenaikadoṣasya kṣapaṇenocchritasya vā // (286.2) Par.?
kaphasthānānupūrvyā vā sannipātajvaraṃ jayet / (287.1) Par.?
sannipātajvarasyānte karṇamūle sudāruṇaḥ // (287.2) Par.?
śothaḥ saṃjāyate tena kaścideva pramucyate / (288.1) Par.?
raktāvasecanaiḥ śīghraṃ sarpiṣpānaiśca taṃ jayet // (288.2) Par.?
pradehaiḥ kaphapittaghnairnāvanaiḥ kavalagrahaiḥ / (289.1) Par.?
śītoṣṇasnigdharūkṣādyairjvaro yasya na śāmyati // (289.2) Par.?
śākhānusārī raktasya so 'vasekāt praśāmyati / (290.1) Par.?
visarpeṇābhighātena yaśca visphoṭakairjvaraḥ // (290.2) Par.?
tatrādau sarpiṣaḥ pānaṃ kaphapittottaro na cet / (291.1) Par.?
daurbalyāddehadhātūnāṃ jvaro jīrṇo 'nuvartate // (291.2) Par.?
balyaiḥ saṃbṛṃhaṇais tasmād āhārais tam upācaret / (292.1) Par.?
karma sādhāraṇaṃ jahyāttṛtīyakacaturthakau // (292.2) Par.?
āganturanubandho hi prāyaśo viṣamajvare / (293.1) Par.?
vātapradhānaṃ sarpirbhirbastibhiḥ sānuvāsanaiḥ // (293.2) Par.?
snigdhoṣṇairannapānaiśca śamayedviṣamajvaram / (294.1) Par.?
virecanena payasā sarpiṣā saṃskṛtena ca // (294.2) Par.?
viṣamaṃ tiktaśītaiśca jvaraṃ pittottaraṃ jayet / (295.1) Par.?
vamanaṃ pācanaṃ rūkṣamannapānaṃ vilaṅghanam // (295.2) Par.?
kaṣāyoṣṇaṃ ca viṣame jvare śastaṃ kaphottare / (296.1) Par.?
yogāḥ parāḥ pravakṣyante viṣamajvaranāśanāḥ // (296.2) Par.?
prayoktavyā matimatā doṣādīn pravibhajya te / (297.1) Par.?
surā samaṇḍā pānārthe bhakṣyārthe caraṇāyudhaḥ // (297.2) Par.?
tittiriśca mayūraśca prayojyā viṣamajvare / (298.1) Par.?
pibedvā ṣaṭpalaṃ sarpirabhayāṃ vā prayojayet // (298.2) Par.?
triphalāyāḥ kaṣāyaṃ vā guḍūcyā rasameva vā / (299.1) Par.?
nīlinīmajagandhāṃ ca trivṛtāṃ kaṭurohiṇīm // (299.2) Par.?
pibejjvarāgame yuktyā snehasvedopapāditaḥ / (300.1) Par.?
sarpiṣo mahatīṃ mātrāṃ pītvā vā chardayet punaḥ // (300.2) Par.?
upayujyānnapānaṃ vā prabhūtaṃ punarullikhet / (301.1) Par.?
sānnaṃ madyaṃ prabhūtaṃ vā pītvā svapyājjvarāgame // (301.2) Par.?
āsthāpanaṃ yāpanaṃ vā kārayedviṣamajvare / (302.1) Par.?
payasā vṛṣadaṃśasya śakṛdvā tadahaḥ pibet // (302.2) Par.?
vṛṣasya dadhimaṇḍena surayā vā sasaindhavam / (303.1) Par.?
pippalyāstriphalāyāśca dadhnastakrasya sarpiṣaḥ // (303.2) Par.?
pañcagavyasya payasaḥ prayogo viṣamajvare / (304.1) Par.?
rasonasya satailasya prāgbhaktamupasevanam // (304.2) Par.?
medyānāmuṣṇavīryāṇāmāmiṣāṇāṃ ca bhakṣaṇam / (305.1) Par.?
hiṅgutulyā tu vaiyāghrī vasā nasyaṃ sasaindhavā // (305.2) Par.?
purāṇasarpiḥ siṃhasya vasā tadvat sasaindhavā / (306.1) Par.?
saindhavaṃ pippalīnāṃ ca taṇḍulāḥ samanaḥśilāḥ // (306.2) Par.?
netrāñjanaṃ tailapiṣṭaṃ śasyate viṣamajvare / (307.1) Par.?
palaṅkaṣā nimbapatraṃ vacā kuṣṭhaṃ harītakī // (307.2) Par.?
sarṣapāḥ sayavāḥ sarpirdhūpanaṃ jvaranāśanam / (308.1) Par.?
ye dhūmā dhūpanaṃ yacca nāvanaṃ cāñjanaṃ ca yat // (308.2) Par.?
manovikāre nirdiṣṭaṃ kāryaṃ tadviṣamajvare / (309.1) Par.?
maṇīnāmoṣadhīnāṃ ca maṅgalyānāṃ viṣasya ca // (309.2) Par.?
dhāraṇādagadānāṃ ca sevanānna bhavejjvaraḥ / (310.1) Par.?
somaṃ sānucaraṃ devaṃ samātṛgaṇamīśvaram // (310.2) Par.?
pūjayan prayataḥ śīghraṃ mucyate viṣamajvarāt / (311.1) Par.?
viṣṇuṃ sahasramūrdhānaṃ carācarapatiṃ vibhum // (311.2) Par.?
stuvannāmasahasreṇa jvarān sarvānapohati / (312.1) Par.?
brahmāṇamaśvināvindraṃ hutabhakṣaṃ himācalam // (312.2) Par.?
gaṅgāṃ marudgaṇāṃś ceṣṭyā pūjayañjayati jvarān / (313.1) Par.?
bhaktyā mātuḥ pituścaiva gurūṇāṃ pūjanena ca // (313.2) Par.?
brahmacaryeṇa tapasā satyena niyamena ca / (314.1) Par.?
japahomapradānena vedānāṃ śravaṇena ca // (314.2) Par.?
jvarādvimucyate śīghraṃ sādhūnāṃ darśanena ca / (315.1) Par.?
jvare rasasthe vamanamupavāsaṃ ca kārayet // (315.2) Par.?
sekapradehau raktasthe tathā saṃśamanāni ca / (316.1) Par.?
virecanaṃ sopavāsaṃ māṃsamedaḥsthite hitam // (316.2) Par.?
asthimajjagate deyā nirūhāḥ sānuvāsanāḥ / (317.1) Par.?
śāpābhicārādbhūtānāmabhiṣaṅgācca yo jvaraḥ // (317.2) Par.?
daivavyapāśrayaṃ tatra sarvamauṣadhamiṣyate / (318.1) Par.?
abhighātajvaro naśyet pānābhyaṅgena sarpiṣaḥ // (318.2) Par.?
raktāvasekairmadyaiśca sātmyairmāṃsarasaudanaiḥ / (319.1) Par.?
sānāho madyasātmyānāṃ madirārasabhojanaiḥ // (319.2) Par.?
kṣatānāṃ vraṇitānāṃ ca kṣatavraṇacikitsayā / (320.1) Par.?
āśvāseneṣṭalābhena vāyoḥ praśamanena ca // (320.2) Par.?
harṣaṇaiśca śamaṃ yānti kāmaśokabhayajvarāḥ / (321.1) Par.?
kāmyairarthairmanojñaiśca pittaghnaiścāpyupakramaiḥ // (321.2) Par.?
sadvākyaiśca śamaṃ yāti jvaraḥ krodhasamutthitaḥ / (322.1) Par.?
kāmāt krodhajvaro nāśaṃ krodhāt kāmasamudbhavaḥ // (322.2) Par.?
yāti tābhyāmubhābhyāṃ ca bhayaśokasamutthitaḥ / (323.1) Par.?
jvarasya vegaṃ kālaṃ ca cintayañjvaryate tu yaḥ // (323.2) Par.?
jvarapramokṣe puruṣaḥ kūjan vamati ceṣṭate / (324.1) Par.?
śvasanvivarṇaḥ svinnāṅgo vepate līyate muhuḥ // (324.2) Par.?
pralapatyuṣṇasarvāṅgaḥ śītāṅgaśca bhavatyapi / (325.1) Par.?
visaṃjño jvaravegārtaḥ sakrodha iva vīkṣyate // (325.2) Par.?
sadoṣaśabdaṃ ca śakṛddravaṃ sravati vegavat / (326.1) Par.?
liṅgānyetāni jānīyājjvaramokṣe vicakṣaṇaḥ // (326.2) Par.?
bahudoṣasya balavān prāyeṇābhinavo jvaraḥ / (327.1) Par.?
satkriyādoṣapaktyā cedvimuñcati sudāruṇam // (327.2) Par.?
kṛtvā doṣavaśādvegaṃ kramāduparamanti ye / (328.1) Par.?
teṣāmadāruṇo mokṣo jvarāṇāṃ cirakāriṇām // (328.2) Par.?
vigataklamasaṃtāpamavyathaṃ vimalendriyam / (329.1) Par.?
yuktaṃ prakṛtisattvena vidyāt puruṣam ajvaram // (329.2) Par.?
sajvaro jvaramuktaśca vidāhīni gurūṇi ca / (330.1) Par.?
asātmyānyannapānāni viruddhāni ca varjayet // (330.2) Par.?
vyavāyamaticeṣṭāśca snānamatyaśanāni ca / (331.1) Par.?
tathā jvaraḥ śamaṃ yāti praśānto jāyate na ca // (331.2) Par.?
vyāyāmaṃ ca vyavāyaṃ ca snānaṃ caṅkramaṇāni ca / (332.1) Par.?
jvaramukto na seveta yāvanna balavān bhavet // (332.2) Par.?
asaṃjātabalo yastu jvaramukto niṣevate / (333.1) Par.?
varjyametannarastasya punarāvartate jvaraḥ // (333.2) Par.?
durhṛteṣu ca doṣeṣu yasya vā vinivartate / (334.1) Par.?
svalpenāpyapacāreṇa tasya vyāvartate punaḥ // (334.2) Par.?
cirakālaparikliṣṭaṃ durbalaṃ hīnatejasam / (335.1) Par.?
acireṇaiva kālena sa hanti punarāgataḥ // (335.2) Par.?
athavāpi parīpākaṃ dhātuṣveva kramānmalāḥ / (336.1) Par.?
yānti jvaramakurvantaste tathāpyapakurvate // (336.2) Par.?
dīnatāṃ śvayathuṃ glāniṃ pāṇḍutāṃ nānnakāmatām / (337.1) Par.?
kaṇḍūrutkoṭhapiḍakāḥ kurvantyagniṃ ca te mṛdum // (337.2) Par.?
evamanye 'pi ca gadā vyāvartante punargatāḥ / (338.1) Par.?
anirghātena doṣāṇām alpair apyahitair nṝṇām // (338.2) Par.?
nirvṛtte 'pi jvare tasmādyathāvasthaṃ yathābalam / (339.1) Par.?
yathāprāṇaṃ hareddoṣaṃ prayogairvā śamaṃ nayet // (339.2) Par.?
mṛdubhiḥ śodhanaiḥ śuddhiryāpanā bastayo hitāḥ / (340.1) Par.?
hitāśca laghavo yūṣā jāṅgalāmiṣajā rasāḥ // (340.2) Par.?
abhyaṅgodvartanasnānadhūpanānyañjanāni ca / (341.1) Par.?
hitāni punarāvṛtte jvare tiktaghṛtāni ca // (341.2) Par.?
gurvyabhiṣyandyasātmyānāṃ bhojanāt punarāgate / (342.1) Par.?
laṅghanoṣṇopacārādiḥ kramaḥ kāryaśca pūrvavat // (342.2) Par.?
kirātatiktakaṃ tiktā mustaṃ parpaṭako 'mṛtā / (343.1) Par.?
ghnanti pītāni cābhyāsāt punarāvartakaṃ jvaram // (343.2) Par.?
tasyāṃ tasyāmavasthāyāṃ jvaritānāṃ vicakṣaṇaḥ / (344.1) Par.?
jvarakriyākramāpekṣī kuryāttattaccikitsitam // (344.2) Par.?
rogarāṭ sarvabhūtānāmantakṛddāruṇo jvaraḥ / (345.1) Par.?
tasmādviśeṣatastasya yateta praśame bhiṣak // (345.2) Par.?
tatra ślokaḥ / (346.1) Par.?
yathākramaṃ yathāpraśnamuktaṃ jvaracikitsitam / (346.2) Par.?
ātreyeṇāgniveśāya bhūtānāṃ hitakāmyayā // (346.3) Par.?
Duration=1.1870889663696 secs.