Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): uktha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15567
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārmedhenātirātre 'cchāvākāya stuvanti // (1) Par.?
iḍayā rātrim abhisaṃtanvanti // (2) Par.?
tad āhur yanti vā ete 'nuṣṭubho ya uṣṇikṣv acchāvākasāma kurvantīti // (3) Par.?
arvāguṣṇiggha khalu vā etāsām ekā madhyoṣṇig ekā puroṣṇig ekā // (4) Par.?
anavadhṛtaṃ chandaḥ // (5) Par.?
anavadhṛtaṃ vāg vadati // (6) Par.?
vāg anuṣṭup // (7) Par.?
tenānuṣṭubho na yanti // (8) Par.?
yaitāsām uttamā sā pratyakṣānuṣṭup // (9) Par.?
teno evānuṣṭubho na yanti // (10) Par.?
yathā ha vā idaṃ madhukṛtaḥ puṣpāṇāṃ rasān saṃbharanty evaṃ ha vā etā devatāś chandasāṃ rasān samabharan // (11) Par.?
chandasāṃ hāsya rasena stutaṃ bhavati ya evaṃ veda // (12) Par.?
ahorātrayor ha khalu vā etad rūpaṃ sāma // (13) Par.?
aindrīr ṛca āgneyaṃ sāma // (14) Par.?
aindram ahar āgneyī rātriḥ // (15) Par.?
yo ha vā etasmāt sāmno 'tirātra iyād ahorātrayor ha vai sa rūpeṇa vivṛhyeta // (16) Par.?
sa ya enaṃ tatra brūyād ahorātrayor enaṃ rūpeṇa vyavṛkṣad iti tathā haiva syāt // (17) Par.?
tasmād u haitasmāt sāmno 'tirātre naitavyam // (18) Par.?
Duration=0.042356967926025 secs.