Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ṣoḍaśin

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15571
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir yad devebhyas tanvo vyabhajat tato yā harivaty āsīt tām ātmane 'śiṃṣat // (1) Par.?
tām indrāya prāyacchat // (2) Par.?
tayendro jyaiṣṭhyam agacchat // (3) Par.?
tad yaddharivatīṣu stuvanti taddhy eva jyaiṣṭhyam // (4) Par.?
harivatīḥ parokṣam anuṣṭubhaḥ sampadyante // (5) Par.?
tāḥ saṃstutāś catustriṃśadakṣarā bhavanti // (6) Par.?
tato ye catustriṃśe akṣare sāmnas tābhyāṃ loko vidhīyata ity āhuḥ // (7) Par.?
yat pañcatriṃśadakṣarāsu stuyuḥ paraṃ rūpam upapadyeran bārhatam // (8) Par.?
yat trayastriṃśadakṣarāsu stuyur aparaṃ rūpam upapadyerann ānuṣṭubham // (9) Par.?
yat saptadaśaḥ stomaḥ syāt paramaṃ rūpam upapadyeran // (10) Par.?
yat pañcadaśaḥ stomaḥ syād avamaṃ rūpam upapadyeran // (11) Par.?
yat ṣoḍaśinā ṣoḍaśastomena catustriṃśadakṣarāsu stuvanti svenaivainaṃ tad āyatanena samardhayanti // (12) Par.?
tenaibhyaḥ samṛddhena svāyāṃ janatāyām ardhukaṃ bhavati // (13) Par.?
ṣoḍaśa stotrāṇi ṣoḍaśa śastrāṇi // (14) Par.?
tad dvātriṃśat // (15) Par.?
dvātriṃśadakṣarānuṣṭup // (16) Par.?
ānuṣṭubhaḥ ṣoḍaśy anuṣṭubhaṃ sampannaḥ // (17) Par.?
devachandasāni vā anyāny āsann asurachandasāny anyāni // (18) Par.?
Duration=0.042494058609009 secs.