Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ṣoḍaśin

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15574
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhus trivṛd eva stomaḥ kārya iti // (1) Par.?
trivṛd vai vajraḥ // (2) Par.?
vajraḥ ṣoḍaśī // (3) Par.?
atho āhuḥ pañcadaśa eva kārya iti // (4) Par.?
pañcadaśo vai vajraḥ // (5) Par.?
vajraḥ ṣoḍaśī // (6) Par.?
atho āhuḥ ṣoḍaśa eva kārya iti // (7) Par.?
pañcadaśo vai vajraḥ // (8) Par.?
indro vajrasyodyantā ṣoḍaśaḥ // (9) Par.?
sendreṇa vajreṇa vṛtraṃ pāpmānaṃ hanānīti // (10) Par.?
sendreṇa haiva vajreṇa dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti ya evaṃ veda // (11) Par.?
atho āhuḥ saptadaśa eva kārya iti // (12) Par.?
pañcadaśo vai vajraḥ // (13) Par.?
indro vajrasyodyantā ṣoḍaśaḥ // (14) Par.?
prajāpatir eva saptadaśaḥ // (15) Par.?
so 'nuṣṭhātā so 'bhigoptā so 'bhivādayitā prahara jahi māpakramīr iti // (16) Par.?
sendreṇa vajreṇa saprajāpatikena vṛtraṃ pāpmānaṃ hanānīti // (17) Par.?
sendreṇa haiva vajreṇa saprajāpatikena dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti ya evaṃ veda // (18) Par.?
atho āhur ekaviṃśa eva kārya iti // (19) Par.?
sarvābhyo vā etaṃ saptabhyo hotrābhya indro vajraṃ niramimīta tisras tisra eva hotrāyai // (20) Par.?
sa ekaviṃśaḥ ṣoḍaśī samapadyata // (21) Par.?
tenendro vṛtram ahan // (22) Par.?
hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda // (23) Par.?
tad u hovāca yāmano bhrātalāyano virājo vā eṣa sampade ṣoḍaśī // (24) Par.?
vairājo vai ṣoḍaśī // (25) Par.?
virāji virāji pratiṣṭhitaḥ // (26) Par.?
sa yatraivaitaṃ virājaṃ sampadyamānaṃ manyeta tad evaitena stotavyam // (27) Par.?
Duration=0.068451166152954 secs.