UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13619
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
upayāmagṛhīto 'si / (1.1)
Par.?
prajāpataye tvā jyotiṣmate jyotiṣmantaṃ gṛhṇāmi / (1.2)
Par.?
rātaṃ devebhyaḥ / (1.3)
Par.?
dakṣāya dakṣavṛdham / (1.4)
Par.?
agnihvarebhyas tvā ṛtāyubhyā indrajyeṣṭhebhyo varuṇarājabhyo vātāpibhyaḥ parjanyātmabhyaḥ / (1.5)
Par.?
pṛthivyai tvā / (1.6)
Par.?
antarikṣāya tvā / (1.7)
Par.?
adbhyas tvā / (1.9)
Par.?
oṣadhībhyo vanaspatibhyas tvā / (1.10)
Par.?
prāṇāya tvā / (1.11) Par.?
apānāya tvā / (1.12)
Par.?
vyānāya tvā / (1.13)
Par.?
bhūtāya tvā / (1.16)
Par.?
bhavyāya tvā / (1.17)
Par.?
yena prajā achidrā ajāyanta tasmai tvā prajāpataye viśvakarmaṇe viśvavyacase vibhūdāvne vibhuṃ bhāgaṃ juhomi svāhā // (1.18)
Par.?
tisro jihvasya samidhaḥ parijmano 'gner akṛṇvann uśijo amṛtyave / (2.1)
Par.?
tāsām ekām adadhur martye bhujaṃ lokam u dve upa jāmī īyatuḥ // (2.2)
Par.?
Duration=0.033910989761353 secs.