Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ṣoḍaśin

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15584
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra vo mahe mahe vṛdhe bharadhvam ity etā vai virājaḥ // (1) Par.?
anuṣṭupsu ṣoḍaśisāma kurvīta yaḥ kāmayeta na mānyā vāg ativaded iti // (2) Par.?
vajro vai ṣoḍaśī // (3) Par.?
vāg anuṣṭup // (4) Par.?
vajreṇaiva vācaṃ spṛṇoti nainam anyā vāg ativadati // (5) Par.?
ā tiṣṭha vṛtrahan ratham ity etā vā anuṣṭubhaḥ // (6) Par.?
athaitās tryakṣarā ekapadā bhavanti viṣṇoś chando bhurijaḥ śakvarya iti // (7) Par.?
etābhir vā indro vṛtram ahann etābhiḥ śriyam āśnutauṣam eva // (8) Par.?
dviṣantaṃ bhrātṛvyaṃ hanty oṣaṃ śriyam aśnute ya evaṃ veda // (9) Par.?
hiraṇyaṃ saṃpradāyaṃ ṣoḍaśinā stuvanti // (10) Par.?
ṣoḍaśinam eva taj jyotiṣmantaṃ kurvanti // (11) Par.?
aśva upatiṣṭhate sāmyekṣyāya // (12) Par.?
bhrātṛvyalokaṃ caivaiṣāṃ tad vidhamaṃs tiṣṭhati // (13) Par.?
yasmāj jāto na paro 'nyo asti ya ā babhūva bhuvanāni viśvā prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśīti ṣoḍaśigraham avekṣate // (14) Par.?
indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor ahaṃ bhakṣam anubhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti // (15) Par.?
ekākṣaraṃ devānām avamam āsīt saptākṣaraṃ paramam // (16) Par.?
navākṣaram asurāṇām avamam āsīt pañcadaśākṣaraṃ paramam // (17) Par.?
te devā akāmayanta kanīyasā bhūyo 'surāṇāṃ vṛñjīmahīti // (18) Par.?
ta ekākṣareṇa pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābhir evāṣṭau // (19) Par.?
evam eva kanīyasā jyāyo dviṣato bhrātṛvyasya vṛṅkte ya evaṃ veda // (20) Par.?
Duration=0.072180986404419 secs.