Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): atirātra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16123
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ahno 'surā nuttā rātriṃ prāviśan // (1) Par.?
te devā etāni sāmāny apaśyann etān paryāyān // (2) Par.?
tair enān anvabhyavāyan // (3) Par.?
tān paryāyam aghnan // (4) Par.?
yat paryāyam aghnaṃs tat paryāyāṇāṃ paryāyatvam // (5) Par.?
paryāyam eva dviṣantaṃ bhrātṛvyaṃ hanti ya evaṃ veda // (6) Par.?
ye prathamarātreṇa channā āsaṃs tān prathamena paryāyeṇāghnan // (7) Par.?
yat prathamasya paryāyasya prathamāni padāni punarādīni bhavanti ye prathamarātreṇa channā bhavanti tān eva tena ghnanti // (8) Par.?
ye madhyarātreṇa channā āsaṃs tān madhyamena paryāyeṇāghnan // (9) Par.?
yan madhyamasya paryāyasya madhyamāni padāni punarādīni bhavanti ye madhyarātreṇa channā bhavanti tān eva tena ghnanti // (10) Par.?
ye 'pararātreṇa channā āsaṃs tān uttamena paryāyeṇāghnan // (11) Par.?
yad uttamasya paryāyasyottamāni padāni punarādīni bhavanti ye 'pararātreṇa channā bhavanti tān eva tena ghnanti // (12) Par.?
punarabhighātaṃ vāvaināṃs tad aghnan // (13) Par.?
yathā vai hatvā punar hanyāt tādṛk tat // (14) Par.?
punarabhighātam eva dviṣantaṃ bhrātṛvyaṃ hanti ya evaṃ veda // (15) Par.?
Duration=0.039744853973389 secs.