Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): atirātra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16125
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
asureṣu vā idam agra āsīt // (1) Par.?
tad devā abhijityābruvan vīdaṃ bhajāmahā iti // (2) Par.?
tasya vibhāge na samapādayan // (3) Par.?
te 'bruvann ājim asyāyāmeti // (4) Par.?
ta ājim āyan // (5) Par.?
agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ // (6) Par.?
tāv aśvināv aśvī aśvyām atyakurutām // (7) Par.?
tau dravantāv agniḥ paryudatiṣṭhat // (8) Par.?
tāv abrūtām ati nau sṛjasveti // (9) Par.?
nety abravīd anu mābhajatam iti // (10) Par.?
tṛtīyaṃ ta ity abrūtām āvābhyāṃ tv evākhyāyatād iti // (11) Par.?
tatheti tāv atyārjata // (12) Par.?
tau dravantāv uṣāḥ paryudatiṣṭhat // (13) Par.?
tāv abrūtām ati nau sṛjasveti // (14) Par.?
nety abravīd anu mābhajatam iti // (15) Par.?
tṛtīyaṃ ta ity abrūtām āvābhyāṃ tv evākhyāyatād iti // (16) Par.?
tatheti tāv atyārjata // (17) Par.?
tāv udajayatām // (18) Par.?
sa ya evam etām aśvinor ujjitiṃ veda yatra kāmayata ud iha jayeyam ity ut tatra jayati // (19) Par.?
ya u evaitām agneś coṣasaś cānvābhaktiṃ veda yatra kāmayate 'nvābhakta iha syām ity anvābhaktas tatra bhavati // (20) Par.?
tasmān nānādevatyāsu stuvanty athāśvinam ity evākhyāyate // (21) Par.?
vārevṛtaṃ hi tat tayoḥ // (22) Par.?
Duration=0.032406091690063 secs.