UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12654
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃ yajñapatir āśiṣeti yajamāno yajamānabhāgaṃ prāśnāti // (1)
Par.?
yajamāno vai yajñapatiḥ // (2)
Par.?
yajño yajamānabhāgaḥ // (3) Par.?
yad yajamāno yajamānabhāgaṃ prāśnāti yajñapatā eva yajñaṃ pratiṣṭhāpayati // (4)
Par.?
yadi pravaset samiṣṭayajuṣā saha juhuyāt // (5)
Par.?
agnā eva yajñaṃ pratiṣṭhāpayati // (6)
Par.?
yaddhavir nirvapsyann agnau niṣṭapaty agner eva yajñaṃ nirmimīte // (7)
Par.?
atha yaddhavir nirvapsyan yajamānāya prāha yajñapater evādhi yajñaṃ nirmimīte // (8)
Par.?
I 4,6(2)
agnir vai bhūyāṃsaṃ pradahati // (9)
Par.?
etaṃ vai lokaṃ yajamāno nv atimucyate yad etā āpo 'tisṛjyante // (10)
Par.?
achinnaṃ srāvayitavyā adbhir vā etad yajamāno 'gner ātmānam antardhatte // (11)
Par.?
I 4,6(3)
dvayā vai devā yajamānasya gṛham āgacchanti somapā anye 'somapā anye hutādo 'nye 'hutādo 'nye // (12)
Par.?
ete vai devā ahutādo yad brāhmaṇāḥ // (13)
Par.?
etaddevatya eṣa yaḥ purānījānaḥ // (14)
Par.?
ete vā etasya prajāyāḥ paśūnām īśate // (15)
Par.?
te 'syāprītā iṣam ūrjam ādāyāpakrāmanti // (16)
Par.?
yad anvāhāryam anvāharati tān eva tena prīṇāti // (17)
Par.?
dakṣiṇataḥ sadbhyaḥ parihartavā āha // (18)
Par.?
dakṣiṇāvataiva yajñena yajate // (19)
Par.?
āhutibhir eva devān hutādaḥ prīṇāti // (20)
Par.?
te 'smai prītā iṣam ūrjaṃ niyacchanti // (21)
Par.?
Duration=0.18248605728149 secs.