Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): atirātra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16127
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ahorātrābhyāṃ vai devā asurān nirhṛtya tāṃs trivṛtaiva vajreṇābhinyadadhuḥ // (1) Par.?
ime vai lokās trivṛtaḥ // (2) Par.?
ebhir evaināṃs tal lokair abhinyadadhuḥ // (3) Par.?
tasmād āhur naiva tāvad asurā anvābhavitāro yāvad ime lokā bhavitāra iti // (4) Par.?
ebhir hi lokair abhinihitāḥ // (5) Par.?
eṣā vā agniṣṭomasya ca saṃvatsarasya ca sammā yad rātriḥ // (6) Par.?
caturviṃśatyardhamāsaḥ saṃvatsaraś caturviṃśatī rātryā ukthāmadāni // (7) Par.?
trīṇi savanāni trayaḥ paryāyāḥ // (8) Par.?
rātrim eva tat triṣavaṇāṃ kurvanti // (9) Par.?
atho enāṃ tad ahna iva samutkalpayanti // (10) Par.?
ahorātre devā abhijitya te 'mum ādityaṃ savanair eva pratyañcam anayan // (11) Par.?
taṃ paryāyaiḥ punaḥ prāñcam // (12) Par.?
tam āśvinena purastād udastabhnuvan // (13) Par.?
tasmād āhur nodite sūrya āśvinam anuśasyam iti // (14) Par.?
vi hainam iṅgayati // (15) Par.?
sa ya etad evaṃ veda nīto 'sya savanair asāv ādityaḥ pratyaṅ bhavaty ānītaḥ punaḥ paryāyaiḥ prāṅ uttabdhaḥ purastād āśvinena // (16) Par.?
ubhe asyāhorātre spṛte avaruddhe bhavato bhogāyāsmā ādityaḥ ketūṃś carati // (17) Par.?
Duration=0.034332036972046 secs.