UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12851
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
I 10,11(1) Die Frage an die Frau des Opferherrn
ṛtaṃ vai satyaṃ yajñaḥ // (1)
Par.?
anṛtaṃ vā eṣā karoti yā patyuḥ krītā saty athānyaiś carati // (3)
Par.?
anṛtam eva niravadāya ṛtaṃ satyam upaiti / (4.1)
Par.?
yan mithuyā pratibrūyāt priyatamena yājayet // (4.2)
Par.?
atha yad vācayati medhyām evaināṃ karoti // (5)
Par.?
I 10,11(2) Die Darbringung mit Schsseln
āmapeṣā bhavanti sarvasyāṃhaso 'veṣṭyai // (6)
Par.?
yad bhṛjjyeyur anaveṣṭam aṃhaḥ syāt // (7)
Par.?
pātrebhyo vai tāḥ prajā varuṇo 'gṛhṇāt // (8)
Par.?
yat pātrāṇi pātrebhya evainā varuṇān muñcati // (9)
Par.?
pratipuruṣaṃ bhavanti // (10)
Par.?
pratipuruṣam evāṃho 'vayajati // (11)
Par.?
ekam adhi bhavati // (12)
Par.?
garbhebhyas tena niravadayate // (13)
Par.?
annād vai tāḥ prajā varuṇo 'gṛhṇāt / (14.1)
Par.?
śūrpeṇānnaṃ bibhrati // (14.2)
Par.?
tasmāñśūrpeṇa juhutaḥ // (15)
Par.?
strīpuṃsau juhutaḥ // (16)
Par.?
mithunā eva prajā varuṇān muñcataḥ // (17)
Par.?
purastāt pratyañcau tiṣṭhantau juhutaḥ // (18)
Par.?
purastād evāṃho 'vayajataḥ // (19)
Par.?
yat pātrāṇi ya eva dvipādaḥ paśavo mithunās teṣām etat purastād aṃho 'vayajataḥ // (20) Par.?
atha yan meṣaś ca meṣī ca ya eva catuṣpādaḥ paśavo mithunās teṣām etad upariṣṭād aṃho 'vayajataḥ // (21)
Par.?
ubhayata evāṃho 'vayajataḥ purastāc copariṣṭāc ca // (22)
Par.?
Duration=0.36097598075867 secs.