Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): varuṇapraghāsa
Show parallels Show headlines
Use dependency labeler
Chapter id: 12852
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
I 10,12(1) Kuchenwidder und -mutterschaf
yad vai prajā varuṇo gṛhṇāti śamyaṃ caiva yavaṃ cāpi na gṛhṇāti // (1) Par.?
hemanto hi varuṇaḥ // (2) Par.?
yā evāvaruṇagṛhītau tābhyām evainā varuṇān muñcati // (3) Par.?
varuṇo vai yavo varuṇadevatyaḥ // (4) Par.?
svenaivainā bhāgadheyena varuṇān muñcati // (5) Par.?
anṛtād vai tāḥ prajā varuṇo 'gṛhṇāt // (6) Par.?
yad etā anṛtapaśū anṛtād evainā varuṇān muñcato / (7.1) Par.?
mithunau bhavataḥ // (7.2) Par.?
mithunā eva prajā varuṇān muñcataḥ // (8) Par.?
lomaśau bhavato medhyatvāya // (9) Par.?
ye hi paśavo loma jagṛhus te medhaṃ prāpuḥ // (10) Par.?
śamīparṇāni bhavanti śaṃtvāya // (11) Par.?
bhūrjo vai nāmaiṣa vṛkṣaḥ // (12) Par.?
kāryā etasya srucaḥ // (13) Par.?
prajāpatir vā annādyam avarundhaṃ nāśaknot // (14) Par.?
tañ śatedhmenāvārunddha // (15) Par.?
paraḥśatāni kāryāṇy annādyasyāvaruddhyai // (16) Par.?
sahasredhmo ha tv evāṃhaso 'veṣṭiṃ vivyāca // (17) Par.?
paraḥsahasrāṇi kāryāṇi sarvasyāṃhaso 'veṣṭyai // (18) Par.?
yadā pātrāṇi juhvaty athāgniṃ saṃmārṣṭi // (19) Par.?
yasminn evāṃho 'vāyākṣus tasminn utpūte devatā yajā iti / (20.1) Par.?
I 10,12(2) Die Karīra-Frchte 1
indro vai yatīnt sālāvṛkeyebhyaḥ prāyacchat // (20.2) Par.?
teṣāṃ vā etāni śīrṣāṇi yat kharjūrāḥ // (21) Par.?
somapītho vā eṣo 'syā udaiṣad yat karīrāṇi // (22) Par.?
saumyāni vai karīrāṇi // (23) Par.?
saumī ha tv evāhutir amuto vṛṣṭiṃ cyāvayati // (24) Par.?
yat karīrāṇi bhavanti vṛṣṭyā annādyasyāvaruddhyai // (25) Par.?
Duration=0.25490212440491 secs.